ऊढ

Sanskrit

Etymology

From Proto-Indo-Aryan *uẓḍʰás,[1] from Proto-Indo-Iranian *uždʰás,[1] from Proto-Indo-European *uǵʰtós,[1] perfect participle of *weǵʰ- (to carry).

Pronunciation

Adjective

ऊढ • (ūḍhá) stem

  1. carried, conveyed
  2. borne
  3. stolen
  4. washed away by water
  5. led home, married

Declension

Masculine a-stem declension of ऊढ
singular dual plural
nominative ऊढः (ūḍhaḥ) ऊढौ (ūḍhau) ऊढाः (ūḍhāḥ)
accusative ऊढम् (ūḍham) ऊढौ (ūḍhau) ऊढान् (ūḍhān)
instrumental ऊढेन (ūḍhena) ऊढाभ्याम् (ūḍhābhyām) ऊढैः (ūḍhaiḥ)
dative ऊढाय (ūḍhāya) ऊढाभ्याम् (ūḍhābhyām) ऊढेभ्यः (ūḍhebhyaḥ)
ablative ऊढात् (ūḍhāt) ऊढाभ्याम् (ūḍhābhyām) ऊढेभ्यः (ūḍhebhyaḥ)
genitive ऊढस्य (ūḍhasya) ऊढयोः (ūḍhayoḥ) ऊढानाम् (ūḍhānām)
locative ऊढे (ūḍhe) ऊढयोः (ūḍhayoḥ) ऊढेषु (ūḍheṣu)
vocative ऊढ (ūḍha) ऊढौ (ūḍhau) ऊढाः (ūḍhāḥ)
Feminine ā-stem declension of ऊढ
singular dual plural
nominative ऊढा (ūḍhā) ऊढे (ūḍhe) ऊढाः (ūḍhāḥ)
accusative ऊढाम् (ūḍhām) ऊढे (ūḍhe) ऊढाः (ūḍhāḥ)
instrumental ऊढया (ūḍhayā) ऊढाभ्याम् (ūḍhābhyām) ऊढाभिः (ūḍhābhiḥ)
dative ऊढायै (ūḍhāyai) ऊढाभ्याम् (ūḍhābhyām) ऊढाभ्यः (ūḍhābhyaḥ)
ablative ऊढायाः (ūḍhāyāḥ) ऊढाभ्याम् (ūḍhābhyām) ऊढाभ्यः (ūḍhābhyaḥ)
genitive ऊढायाः (ūḍhāyāḥ) ऊढयोः (ūḍhayoḥ) ऊढानाम् (ūḍhānām)
locative ऊढायाम् (ūḍhāyām) ऊढयोः (ūḍhayoḥ) ऊढासु (ūḍhāsu)
vocative ऊढे (ūḍhe) ऊढे (ūḍhe) ऊढाः (ūḍhāḥ)
Neuter a-stem declension of ऊढ
singular dual plural
nominative ऊढम् (ūḍham) ऊढे (ūḍhe) ऊढानि (ūḍhāni)
accusative ऊढम् (ūḍham) ऊढे (ūḍhe) ऊढानि (ūḍhāni)
instrumental ऊढेन (ūḍhena) ऊढाभ्याम् (ūḍhābhyām) ऊढैः (ūḍhaiḥ)
dative ऊढाय (ūḍhāya) ऊढाभ्याम् (ūḍhābhyām) ऊढेभ्यः (ūḍhebhyaḥ)
ablative ऊढात् (ūḍhāt) ऊढाभ्याम् (ūḍhābhyām) ऊढेभ्यः (ūḍhebhyaḥ)
genitive ऊढस्य (ūḍhasya) ऊढयोः (ūḍhayoḥ) ऊढानाम् (ūḍhānām)
locative ऊढे (ūḍhe) ऊढयोः (ūḍhayoḥ) ऊढेषु (ūḍheṣu)
vocative ऊढ (ūḍha) ऊढे (ūḍhe) ऊढानि (ūḍhāni)

Derived terms

References

  1. 1.0 1.1 1.2 Goto, Toshifumi (2013) Old Indo-Aryan Morphology and its Indo-Iranian Background (Veroffentlichungen zur Iranistik; 60)‎[1], Vienna: Austrian Academy of Sciences Press, →ISBN, § 3.8.3. verbal adjectives, page 139