ऊढि

Sanskrit

Etymology

Inherited from Proto-Indo-Aryan *uẓḍʰíṣ, from Proto-Indo-Iranian *uždʰíš, from Proto-Indo-European *wéǵʰ-tis ~ *uǵʰ-téy-s. Cognate with Latin vectis.

Pronunciation

Noun

ऊढि • (ūḍhi) stemf

  1. the act of carrying or bearing
  2. the act of bringing

Declension

Feminine i-stem declension of ऊढि
singular dual plural
nominative ऊढिः (ūḍhiḥ) ऊढी (ūḍhī) ऊढयः (ūḍhayaḥ)
accusative ऊढिम् (ūḍhim) ऊढी (ūḍhī) ऊढीः (ūḍhīḥ)
instrumental ऊढ्या (ūḍhyā)
ऊढी¹ (ūḍhī¹)
ऊढिभ्याम् (ūḍhibhyām) ऊढिभिः (ūḍhibhiḥ)
dative ऊढये (ūḍhaye)
ऊढ्यै² (ūḍhyai²)
ऊढी¹ (ūḍhī¹)
ऊढिभ्याम् (ūḍhibhyām) ऊढिभ्यः (ūḍhibhyaḥ)
ablative ऊढेः (ūḍheḥ)
ऊढ्याः² (ūḍhyāḥ²)
ऊढ्यै³ (ūḍhyai³)
ऊढिभ्याम् (ūḍhibhyām) ऊढिभ्यः (ūḍhibhyaḥ)
genitive ऊढेः (ūḍheḥ)
ऊढ्याः² (ūḍhyāḥ²)
ऊढ्यै³ (ūḍhyai³)
ऊढ्योः (ūḍhyoḥ) ऊढीनाम् (ūḍhīnām)
locative ऊढौ (ūḍhau)
ऊढ्याम्² (ūḍhyām²)
ऊढा¹ (ūḍhā¹)
ऊढ्योः (ūḍhyoḥ) ऊढिषु (ūḍhiṣu)
vocative ऊढे (ūḍhe) ऊढी (ūḍhī) ऊढयः (ūḍhayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References