ऊम

Sanskrit

Alternative forms

Etymology

From अव् (√av).

Pronunciation

Noun

ऊम • (ū́ma) stemm

  1. a helper, friend, companion
    yásmā ū́māso amṛ́tā árāsata

Declension

Masculine a-stem declension of ऊम
singular dual plural
nominative ऊमः (ū́maḥ) ऊमौ (ū́mau)
ऊमा¹ (ū́mā¹)
ऊमाः (ū́māḥ)
ऊमासः¹ (ū́māsaḥ¹)
accusative ऊमम् (ū́mam) ऊमौ (ū́mau)
ऊमा¹ (ū́mā¹)
ऊमान् (ū́mān)
instrumental ऊमेन (ū́mena) ऊमाभ्याम् (ū́mābhyām) ऊमैः (ū́maiḥ)
ऊमेभिः¹ (ū́mebhiḥ¹)
dative ऊमाय (ū́māya) ऊमाभ्याम् (ū́mābhyām) ऊमेभ्यः (ū́mebhyaḥ)
ablative ऊमात् (ū́māt) ऊमाभ्याम् (ū́mābhyām) ऊमेभ्यः (ū́mebhyaḥ)
genitive ऊमस्य (ū́masya) ऊमयोः (ū́mayoḥ) ऊमानाम् (ū́mānām)
locative ऊमे (ū́me) ऊमयोः (ū́mayoḥ) ऊमेषु (ū́meṣu)
vocative ऊम (ū́ma) ऊमौ (ū́mau)
ऊमा¹ (ū́mā¹)
ऊमाः (ū́māḥ)
ऊमासः¹ (ū́māsaḥ¹)
  • ¹Vedic