ऊरु

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *uHrúš.

Pronunciation

Noun

ऊरु • (ūrú) stemm

  1. thigh
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.90.12:
      ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः।
      ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत॥
      brāhmaṇòʼsya múkhamāsīdbāhū́ rājanyàḥ kṛtáḥ.
      ūrū́ tádasya yádvaíśyaḥ padbhyā́ṃ śūdró ajāyata.
      The Brāhmaṇa was his mouth, of both his arms was the Rājanya made.
      His thighs became the Vaiśya, from his feet the Śudra was produced.

Declension

Masculine u-stem declension of ऊरु
singular dual plural
nominative ऊरुः (ūrúḥ) ऊरू (ūrū́) ऊरवः (ūrávaḥ)
accusative ऊरुम् (ūrúm) ऊरू (ūrū́) ऊरून् (ūrū́n)
instrumental ऊरुणा (ūrúṇā)
ऊर्वा¹ (ūrvā́¹)
ऊरुभ्याम् (ūrúbhyām) ऊरुभिः (ūrúbhiḥ)
dative ऊरवे (ūráve)
ऊर्वे¹ (ūrvé¹)
ऊरुभ्याम् (ūrúbhyām) ऊरुभ्यः (ūrúbhyaḥ)
ablative ऊरोः (ūróḥ)
ऊर्वः¹ (ūrváḥ¹)
ऊरुभ्याम् (ūrúbhyām) ऊरुभ्यः (ūrúbhyaḥ)
genitive ऊरोः (ūróḥ)
ऊर्वः¹ (ūrváḥ¹)
ऊर्वोः (ūrvóḥ) ऊरूणाम् (ūrūṇā́m)
locative ऊरौ (ūraú) ऊर्वोः (ūrvóḥ) ऊरुषु (ūrúṣu)
vocative ऊरो (ū́ro) ऊरू (ū́rū) ऊरवः (ū́ravaḥ)
  • ¹Vedic

Derived terms

  • औरव (aurava)

Descendants

  • Pali: ūru
  • Prakrit: 𑀊𑀭𑀼 (ūru)

References