ऋति

Sanskrit

Alternative scripts

Etymology

Derived noun from the verbal root ऋणोति (ṛṇoti, to attack, to rise), from Proto-Indo-European *h₃er-; compare Ancient Greek ἔρις (éris) and Proto-Slavic *ortь.

Pronunciation

Noun

ऋति • (ṛtí) stemf

  1. quarrel, strife
  2. attack

Declension

Feminine i-stem declension of ऋति
singular dual plural
nominative ऋतिः (ṛtíḥ) ऋती (ṛtī́) ऋतयः (ṛtáyaḥ)
accusative ऋतिम् (ṛtím) ऋती (ṛtī́) ऋतीः (ṛtī́ḥ)
instrumental ऋत्या (ṛtyā́)
ऋती¹ (ṛtī́¹)
ऋतिभ्याम् (ṛtíbhyām) ऋतिभिः (ṛtíbhiḥ)
dative ऋतये (ṛtáye)
ऋत्यै² (ṛtyaí²)
ऋती¹ (ṛtī́¹)
ऋतिभ्याम् (ṛtíbhyām) ऋतिभ्यः (ṛtíbhyaḥ)
ablative ऋतेः (ṛtéḥ)
ऋत्याः² (ṛtyā́ḥ²)
ऋत्यै³ (ṛtyaí³)
ऋतिभ्याम् (ṛtíbhyām) ऋतिभ्यः (ṛtíbhyaḥ)
genitive ऋतेः (ṛtéḥ)
ऋत्याः² (ṛtyā́ḥ²)
ऋत्यै³ (ṛtyaí³)
ऋत्योः (ṛtyóḥ) ऋतीनाम् (ṛtīnā́m)
locative ऋतौ (ṛtaú)
ऋत्याम्² (ṛtyā́m²)
ऋता¹ (ṛtā́¹)
ऋत्योः (ṛtyóḥ) ऋतिषु (ṛtíṣu)
vocative ऋते (ṛ́te) ऋती (ṛ́tī) ऋतयः (ṛ́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas