ऋष्टि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hr̥ṣtíṣ, from Proto-Indo-Iranian *Hr̥štíš, from Proto-Indo-European *h₁r̥stís. The Sanskrit root is ऋष् (ṛṣ).

Pronunciation

Noun

ऋष्टि • (ṛṣṭí) stemm or f

  1. a spear, sword, lance (RV. AV.)

Declension

Masculine i-stem declension of ऋष्टि
singular dual plural
nominative ऋष्टिः (ṛṣṭíḥ) ऋष्टी (ṛṣṭī́) ऋष्टयः (ṛṣṭáyaḥ)
accusative ऋष्टिम् (ṛṣṭím) ऋष्टी (ṛṣṭī́) ऋष्टीन् (ṛṣṭī́n)
instrumental ऋष्टिना (ṛṣṭínā)
ऋष्ट्या¹ (ṛṣṭyā́¹)
ऋष्टिभ्याम् (ṛṣṭíbhyām) ऋष्टिभिः (ṛṣṭíbhiḥ)
dative ऋष्टये (ṛṣṭáye) ऋष्टिभ्याम् (ṛṣṭíbhyām) ऋष्टिभ्यः (ṛṣṭíbhyaḥ)
ablative ऋष्टेः (ṛṣṭéḥ) ऋष्टिभ्याम् (ṛṣṭíbhyām) ऋष्टिभ्यः (ṛṣṭíbhyaḥ)
genitive ऋष्टेः (ṛṣṭéḥ) ऋष्ट्योः (ṛṣṭyóḥ) ऋष्टीनाम् (ṛṣṭīnā́m)
locative ऋष्टौ (ṛṣṭaú)
ऋष्टा¹ (ṛṣṭā́¹)
ऋष्ट्योः (ṛṣṭyóḥ) ऋष्टिषु (ṛṣṭíṣu)
vocative ऋष्टे (ṛ́ṣṭe) ऋष्टी (ṛ́ṣṭī) ऋष्टयः (ṛ́ṣṭayaḥ)
  • ¹Vedic
Feminine i-stem declension of ऋष्टि
singular dual plural
nominative ऋष्टिः (ṛṣṭíḥ) ऋष्टी (ṛṣṭī́) ऋष्टयः (ṛṣṭáyaḥ)
accusative ऋष्टिम् (ṛṣṭím) ऋष्टी (ṛṣṭī́) ऋष्टीः (ṛṣṭī́ḥ)
instrumental ऋष्ट्या (ṛṣṭyā́)
ऋष्टी¹ (ṛṣṭī́¹)
ऋष्टिभ्याम् (ṛṣṭíbhyām) ऋष्टिभिः (ṛṣṭíbhiḥ)
dative ऋष्टये (ṛṣṭáye)
ऋष्ट्यै² (ṛṣṭyaí²)
ऋष्टी¹ (ṛṣṭī́¹)
ऋष्टिभ्याम् (ṛṣṭíbhyām) ऋष्टिभ्यः (ṛṣṭíbhyaḥ)
ablative ऋष्टेः (ṛṣṭéḥ)
ऋष्ट्याः² (ṛṣṭyā́ḥ²)
ऋष्ट्यै³ (ṛṣṭyaí³)
ऋष्टिभ्याम् (ṛṣṭíbhyām) ऋष्टिभ्यः (ṛṣṭíbhyaḥ)
genitive ऋष्टेः (ṛṣṭéḥ)
ऋष्ट्याः² (ṛṣṭyā́ḥ²)
ऋष्ट्यै³ (ṛṣṭyaí³)
ऋष्ट्योः (ṛṣṭyóḥ) ऋष्टीनाम् (ṛṣṭīnā́m)
locative ऋष्टौ (ṛṣṭaú)
ऋष्ट्याम्² (ṛṣṭyā́m²)
ऋष्टा¹ (ṛṣṭā́¹)
ऋष्ट्योः (ṛṣṭyóḥ) ऋष्टिषु (ṛṣṭíṣu)
vocative ऋष्टे (ṛ́ṣṭe) ऋष्टी (ṛ́ṣṭī) ऋष्टयः (ṛ́ṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References