एकचत्वारिंशत्

Sanskrit

Sanskrit numbers (edit)
 ←  40 ४१
41
42  → [a], [b]
    Cardinal: एकचत्वारिंशत् (ekacatvāriṃśat)
    Ordinal: एकचत्वारिंश (ekacatvāriṃśa)

Alternative scripts

Etymology

From एक (éka) +‎ चत्वारिंशत् (catvāriṃśát).

Pronunciation

Numeral

एकचत्वारिंशत् • (ékacatvāriṃśatf

  1. forty-one, 41

Declension

Feminine root-stem declension of एकचत्वारिंशत्
singular dual plural
nominative एकचत्वारिंशत् (ékacatvāriṃśat) एकचत्वारिंशतौ (ékacatvāriṃśatau)
एकचत्वारिंशता¹ (ékacatvāriṃśatā¹)
एकचत्वारिंशतः (ékacatvāriṃśataḥ)
accusative एकचत्वारिंशतम् (ékacatvāriṃśatam) एकचत्वारिंशतौ (ékacatvāriṃśatau)
एकचत्वारिंशता¹ (ékacatvāriṃśatā¹)
एकचत्वारिंशतः (ékacatvāriṃśataḥ)
instrumental एकचत्वारिंशता (ékacatvāriṃśatā) एकचत्वारिंशद्भ्याम् (ékacatvāriṃśadbhyām) एकचत्वारिंशद्भिः (ékacatvāriṃśadbhiḥ)
dative एकचत्वारिंशते (ékacatvāriṃśate) एकचत्वारिंशद्भ्याम् (ékacatvāriṃśadbhyām) एकचत्वारिंशद्भ्यः (ékacatvāriṃśadbhyaḥ)
ablative एकचत्वारिंशतः (ékacatvāriṃśataḥ) एकचत्वारिंशद्भ्याम् (ékacatvāriṃśadbhyām) एकचत्वारिंशद्भ्यः (ékacatvāriṃśadbhyaḥ)
genitive एकचत्वारिंशतः (ékacatvāriṃśataḥ) एकचत्वारिंशतोः (ékacatvāriṃśatoḥ) एकचत्वारिंशताम् (ékacatvāriṃśatām)
locative एकचत्वारिंशति (ékacatvāriṃśati) एकचत्वारिंशतोः (ékacatvāriṃśatoḥ) एकचत्वारिंशत्सु (ékacatvāriṃśatsu)
vocative एकचत्वारिंशत् (ékacatvāriṃśat) एकचत्वारिंशतौ (ékacatvāriṃśatau)
एकचत्वारिंशता¹ (ékacatvāriṃśatā¹)
एकचत्वारिंशतः (ékacatvāriṃśataḥ)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: اَکَتٔجِہ (akatạjih)
  • Prakrit: 𑀇𑀕𑀬𑀸𑀮 (igayāla), 𑀇𑀆𑀮𑀻𑀲 (iālīsa)
    • Central:
      • Sauraseni Prakrit:
        • Ardhamagadhi Prakrit:
          • Awadhi: एकतालिस (ektālis)
        • Sauraseni Prakrit:
          • Hindustani: ektālīs
            • Hindi: एकतालीस
            • Urdu: ایتَالِیس (etālīs)
    • Eastern:
    • Northern:
      • Khasa Prakrit:
        • Eastern Pahari:
          • Nepali: एकचालिस (ekacālis)
        • Western Pahari:
          • Bhadrawahi: इक्तल्य्हौँ (iktalyha͠u)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Punjabi: aktālī
            Gurmukhi script: ਅਕ੍ਤਾਲੀ
            Shahmukhi script: اکتَالِی
        • Vracada Apabhramsa:
          • Sindhi: eketālīha
            Arabic script: ايڪيتَالِيهَ
            Devanagari script: एकेतालीह
    • Southern:
      • Helu Prakrit:
        • Dhivehi: އެކާޅީސް (ekāḷīs)
        • Sinhalese: එක්සාළිස (eksāḷisa)
      • Maharastri Prakrit:
        • Marathi: एकताळ (ektāḷ), एकताळीस (ektāḷīs)

References