चत्वारिंशत्

Sanskrit

Sanskrit numbers (edit)
 ←  30 [a], [b], [c] ←  39 ४०
40
41  →  50  → 
4
    Cardinal: चत्वारिंशत् (catvāriṃśat)
    Ordinal: चत्वारिंश (catvāriṃśa), चत्वारिंशत्तम (catvāriṃśattama)

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *ćatwārHśát, from Proto-Indo-Iranian *čatwārHćát, from Proto-Indo-European *kʷetwr̥h₁ḱomt (four-ten). Cognate with Ancient Greek τετρώκοντα (tetrṓkonta), Latin quadrāgintā.

Pronunciation

Numeral

चत्वारिंशत् • (catvāriṃśátf

  1. forty

Declension

Feminine root-stem declension of चत्वारिंशत्
singular dual plural
nominative चत्वारिंशत् (catvāriṃśát) चत्वारिंशतौ (catvāriṃśátau)
चत्वारिंशता¹ (catvāriṃśátā¹)
चत्वारिंशतः (catvāriṃśátaḥ)
accusative चत्वारिंशतम् (catvāriṃśátam) चत्वारिंशतौ (catvāriṃśátau)
चत्वारिंशता¹ (catvāriṃśátā¹)
चत्वारिंशतः (catvāriṃśátaḥ)
instrumental चत्वारिंशता (catvāriṃśátā) चत्वारिंशद्भ्याम् (catvāriṃśádbhyām) चत्वारिंशद्भिः (catvāriṃśádbhiḥ)
dative चत्वारिंशते (catvāriṃśáte) चत्वारिंशद्भ्याम् (catvāriṃśádbhyām) चत्वारिंशद्भ्यः (catvāriṃśádbhyaḥ)
ablative चत्वारिंशतः (catvāriṃśátaḥ) चत्वारिंशद्भ्याम् (catvāriṃśádbhyām) चत्वारिंशद्भ्यः (catvāriṃśádbhyaḥ)
genitive चत्वारिंशतः (catvāriṃśátaḥ) चत्वारिंशतोः (catvāriṃśátoḥ) चत्वारिंशताम् (catvāriṃśátām)
locative चत्वारिंशति (catvāriṃśáti) चत्वारिंशतोः (catvāriṃśátoḥ) चत्वारिंशत्सु (catvāriṃśátsu)
vocative चत्वारिंशत् (cátvāriṃśat) चत्वारिंशतौ (cátvāriṃśatau)
चत्वारिंशता¹ (cátvāriṃśatā¹)
चत्वारिंशतः (cátvāriṃśataḥ)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: چاءِلِیہ
  • Pali: cattārīsaṁ, cattālīsaṁ, tālīsaṁ
  • Prakrit: 𑀘𑀢𑁆𑀢𑀸𑀮𑀻𑀲𑀁 (cattālīsaṃ), 𑀘𑀢𑁆𑀢𑀸𑀮𑀻𑀲𑀸 (cattālīsā), 𑀘𑀸𑀆𑀮𑀻𑀲𑀁 (cāālīsaṃ), 𑀘𑀸𑀮𑀻𑀲 (cālīsa) (see there for further descendants)

References