पञ्चाशत्

Sanskrit

Sanskrit numbers (edit)
 ←  40 [a], [b], [c] ←  49 ५०
50
51  →  60  → 
5
    Cardinal: पञ्चाशत् (pañcāśat)
    Ordinal: पञ्चाशत्तम (pañcāśattama), पञ्चाश (pañcāśa)
    Multiplier: पञ्चाशद्धा (pañcāśaddhā)
    Distributive: पञ्चाशच्छस् (pañcāśacchas)

Alternative scripts

Etymology

From Proto-Indo-Iranian *pančaHćát (fifty), from Proto-Indo-European *penkʷeh₁dḱḿ̥t (fifty). Cognate with Avestan 𐬞𐬀𐬧𐬗𐬁𐬯𐬀𐬙 (paṇcāsat, fifty), Ancient Greek πεντήκοντα (pentḗkonta, fifty), Latin quīnquāgintā (fifty).

Pronunciation

Numeral

पञ्चाशत् • (pañcāśát)

  1. fifty
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.18.5:
      आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः ।
      पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥
      ā viṃśatyā triṃśatā yāhyarvāṅā catvāriṃśatā haribhiryujānaḥ.
      ā pañcāśatā surathebhirindrā ṣaṣṭyā saptatyā somapeyam.
      O Indra, come hither having harnessed thy chariot with twenty or thirty or forty horses.
      Come with fifty or sixty or seventy well trained horses, O Indra, to drink the Soma.

Declension

Feminine root-stem declension of पञ्चाशत्
singular dual plural
nominative पञ्चाशत् (pañcāśát) पञ्चाशतौ (pañcāśátau)
पञ्चाशता¹ (pañcāśátā¹)
पञ्चाशतः (pañcāśátaḥ)
accusative पञ्चाशतम् (pañcāśátam) पञ्चाशतौ (pañcāśátau)
पञ्चाशता¹ (pañcāśátā¹)
पञ्चाशतः (pañcāśátaḥ)
instrumental पञ्चाशता (pañcāśátā) पञ्चाशद्भ्याम् (pañcāśádbhyām) पञ्चाशद्भिः (pañcāśádbhiḥ)
dative पञ्चाशते (pañcāśáte) पञ्चाशद्भ्याम् (pañcāśádbhyām) पञ्चाशद्भ्यः (pañcāśádbhyaḥ)
ablative पञ्चाशतः (pañcāśátaḥ) पञ्चाशद्भ्याम् (pañcāśádbhyām) पञ्चाशद्भ्यः (pañcāśádbhyaḥ)
genitive पञ्चाशतः (pañcāśátaḥ) पञ्चाशतोः (pañcāśátoḥ) पञ्चाशताम् (pañcāśátām)
locative पञ्चाशति (pañcāśáti) पञ्चाशतोः (pañcāśátoḥ) पञ्चाशत्सु (pañcāśátsu)
vocative पञ्चाशत् (páñcāśat) पञ्चाशतौ (páñcāśatau)
पञ्चाशता¹ (páñcāśatā¹)
पञ्चाशतः (páñcāśataḥ)
  • ¹Vedic

Descendants

  • Niya Prakrit: 𐨤𐨎𐨕𐨭 (paṃcaśa)
  • Pali: paññāsa, paṇṇāsa
  • Prakrit: 𑀧𑀡𑁆𑀡𑀸𑀲 (paṇṇāsa) (see there for further descendants)

References