षष्टि

Sanskrit

Sanskrit numbers (edit)
 ←  50 [a], [b], [c] ←  59 ६०
60
61  →  70  → 
6
    Cardinal: षष्टि (ṣaṣṭi)
    Ordinal: षष्टितम (ṣaṣṭitama), षष्ट (ṣaṣṭa)
    Multiplier: षष्टिधा (ṣaṣṭidhā)

Alternative scripts

Etymology

From Proto-Indo-European *swéḱsdḱomt (six-ten). Cognate with Ancient Greek ἑξήκοντα (hexḗkonta), Latin sexāgintā.

Pronunciation

Numeral

षष्टि • (ṣaṣṭíf

  1. sixty

Declension

Feminine i-stem declension of षष्टि
singular dual plural
nominative षष्टिः (ṣaṣṭíḥ) षष्टी (ṣaṣṭī́) षष्टयः (ṣaṣṭáyaḥ)
accusative षष्टिम् (ṣaṣṭím) षष्टी (ṣaṣṭī́) षष्टीः (ṣaṣṭī́ḥ)
instrumental षष्ट्या (ṣaṣṭyā́)
षष्टी¹ (ṣaṣṭī́¹)
षष्टिभ्याम् (ṣaṣṭíbhyām) षष्टिभिः (ṣaṣṭíbhiḥ)
dative षष्टये (ṣaṣṭáye)
षष्ट्यै² (ṣaṣṭyaí²)
षष्टी¹ (ṣaṣṭī́¹)
षष्टिभ्याम् (ṣaṣṭíbhyām) षष्टिभ्यः (ṣaṣṭíbhyaḥ)
ablative षष्टेः (ṣaṣṭéḥ)
षष्ट्याः² (ṣaṣṭyā́ḥ²)
षष्ट्यै³ (ṣaṣṭyaí³)
षष्टिभ्याम् (ṣaṣṭíbhyām) षष्टिभ्यः (ṣaṣṭíbhyaḥ)
genitive षष्टेः (ṣaṣṭéḥ)
षष्ट्याः² (ṣaṣṭyā́ḥ²)
षष्ट्यै³ (ṣaṣṭyaí³)
षष्ट्योः (ṣaṣṭyóḥ) षष्टीनाम् (ṣaṣṭīnā́m)
locative षष्टौ (ṣaṣṭaú)
षष्ट्याम्² (ṣaṣṭyā́m²)
षष्टा¹ (ṣaṣṭā́¹)
षष्ट्योः (ṣaṣṭyóḥ) षष्टिषु (ṣaṣṭíṣu)
vocative षष्टे (ṣáṣṭe) षष्टी (ṣáṣṭī) षष्टयः (ṣáṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Dardic:
    • Kashmiri: شیٹھ (śēṭh)
  • Punjabi: [script needed] (saṭṭhi)
  • Prakrit: 𑀲𑀝𑁆𑀞𑀻 (saṭṭhī), 𑀲𑀝𑁆𑀞𑀺𑀁 (saṭṭhiṃ) (see there for further descendants)
  • Telugu: షష్టి (ṣaṣṭi) (learned)

References