एकपञ्चाशत्

Sanskrit

Sanskrit numbers (edit)
 ←  50 ५१
51
52  → [a], [b]
    Cardinal: एकपञ्चाशत् (ekapañcāśat)
    Ordinal: एकपञ्चाशत्तम (ekapañcāśattama)

Alternative scripts

Etymology

From एक (eka) +‎ पञ्चाशत् (pañcāśat)

Pronunciation

  • (Vedic) IPA(key): /ɐj.kɐ.pɐɲ.t͡ɕɑː.ɕɐt/
  • (Classical Sanskrit) IPA(key): /eː.kɐ.pɐɲ.t͡ɕɑː.ɕɐt̪/
  • Hyphenation: ए‧क‧पञ्‧चा‧शत्

Numeral

एकपञ्चाशत् • (ekapañcāśatf

  1. fifty-one, 51

Declension

Feminine root-stem declension of एकपञ्चाशत्
singular dual plural
nominative एकपञ्चाशत् (ekapañcāśat) एकपञ्चाशतौ (ekapañcāśatau)
एकपञ्चाशता¹ (ekapañcāśatā¹)
एकपञ्चाशतः (ekapañcāśataḥ)
accusative एकपञ्चाशतम् (ekapañcāśatam) एकपञ्चाशतौ (ekapañcāśatau)
एकपञ्चाशता¹ (ekapañcāśatā¹)
एकपञ्चाशतः (ekapañcāśataḥ)
instrumental एकपञ्चाशता (ekapañcāśatā) एकपञ्चाशद्भ्याम् (ekapañcāśadbhyām) एकपञ्चाशद्भिः (ekapañcāśadbhiḥ)
dative एकपञ्चाशते (ekapañcāśate) एकपञ्चाशद्भ्याम् (ekapañcāśadbhyām) एकपञ्चाशद्भ्यः (ekapañcāśadbhyaḥ)
ablative एकपञ्चाशतः (ekapañcāśataḥ) एकपञ्चाशद्भ्याम् (ekapañcāśadbhyām) एकपञ्चाशद्भ्यः (ekapañcāśadbhyaḥ)
genitive एकपञ्चाशतः (ekapañcāśataḥ) एकपञ्चाशतोः (ekapañcāśatoḥ) एकपञ्चाशताम् (ekapañcāśatām)
locative एकपञ्चाशति (ekapañcāśati) एकपञ्चाशतोः (ekapañcāśatoḥ) एकपञ्चाशत्सु (ekapañcāśatsu)
vocative एकपञ्चाशत् (ekapañcāśat) एकपञ्चाशतौ (ekapañcāśatau)
एकपञ्चाशता¹ (ekapañcāśatā¹)
एकपञ्चाशतः (ekapañcāśataḥ)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: اَکہٕ وَنٛزاہ
  • Prakrit: 𑀏𑀕𑀸𑀯𑀡𑁆𑀡 (egāvaṇṇa)
    • Central:
      • Ardhamagadhi Prakrit:
        • Awadhi: एक्क्यावन (ekkyāvan)
      • Sauraseni Prakrit:
    • Eastern:
      • Magadhi Prakrit:
        • Bengali: একপঞ্চাস (ekponcaś)
        • Odia: ଏକାବନ (ekābana)
    • Northern:
      • Khasa Prakrit:
        • Eastern Pahari:
          • Nepali: एकावन (ekāvan)
        • Western Pahari:
          • Bhadrawahi: इकुन्ज़ा (ikunzā)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Lahnda: اکونج (ikvañja)
          • Punjabi: ikvañjā
            Gurmukhi script: ਇਕਵੰਜਾ
            Shahmukhi script: اِکوَنجَہ
        • Vracada Apabhramsa:
          • Sindhi: ekavañjāha
            Arabic script: ايڪَوَڃجَاهَ
            Devanagari script: एकवंजाह
    • Southern:
      • Helu Prakrit:
        • Sinhalese: එක්පනස (ekpanasa)
      • Maharastri Prakrit:
        • Marathi: एकावन (ekāvan)
    • Western:

References