एकविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  20 २१
21
22  → 
    Cardinal: एकविंशति (ekaviṃśati)
    Ordinal: एकविंश (ekaviṃśa), एकविंशतितम (ekaviṃśatitama)
    Multiplier: एकविंशतिधा (ekaviṃśatidhā)

Alternative scripts

Etymology

From एक (éka) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

एकविंशति • (ékaviṃśatif

  1. twenty-one

Declension

Feminine i-stem declension of एकविंशति
singular dual plural
nominative एकविंशतिः (ékaviṃśatiḥ) एकविंशती (ékaviṃśatī) एकविंशतयः (ékaviṃśatayaḥ)
accusative एकविंशतिम् (ékaviṃśatim) एकविंशती (ékaviṃśatī) एकविंशतीः (ékaviṃśatīḥ)
instrumental एकविंशत्या (ékaviṃśatyā)
एकविंशती¹ (ékaviṃśatī¹)
एकविंशतिभ्याम् (ékaviṃśatibhyām) एकविंशतिभिः (ékaviṃśatibhiḥ)
dative एकविंशतये (ékaviṃśataye)
एकविंशत्यै² (ékaviṃśatyai²)
एकविंशती¹ (ékaviṃśatī¹)
एकविंशतिभ्याम् (ékaviṃśatibhyām) एकविंशतिभ्यः (ékaviṃśatibhyaḥ)
ablative एकविंशतेः (ékaviṃśateḥ)
एकविंशत्याः² (ékaviṃśatyāḥ²)
एकविंशत्यै³ (ékaviṃśatyai³)
एकविंशतिभ्याम् (ékaviṃśatibhyām) एकविंशतिभ्यः (ékaviṃśatibhyaḥ)
genitive एकविंशतेः (ékaviṃśateḥ)
एकविंशत्याः² (ékaviṃśatyāḥ²)
एकविंशत्यै³ (ékaviṃśatyai³)
एकविंशत्योः (ékaviṃśatyoḥ) एकविंशतीनाम् (ékaviṃśatīnām)
locative एकविंशतौ (ékaviṃśatau)
एकविंशत्याम्² (ékaviṃśatyām²)
एकविंशता¹ (ékaviṃśatā¹)
एकविंशत्योः (ékaviṃśatyoḥ) एकविंशतिषु (ékaviṃśatiṣu)
vocative एकविंशते (ékaviṃśate) एकविंशती (ékaviṃśatī) एकविंशतयः (ékaviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Prakrit: 𑀏𑀓𑁆𑀓𑀯𑀻𑀲 (ĕkkavīsa) (see there for further descendants)
  • Pali: ekavīsati

References