द्वाविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  21 २२
22
23  → 
    Cardinal: द्वाविंशति (dvāviṃśati)
    Ordinal: द्वाविंश (dvāviṃśa), द्वाविंशतितम (dvāviṃśatitama)
    Multiplier: द्वाविंशतिधा (dvāviṃśatidhā)

Alternative scripts

Etymology

Compound of द्व (dvá) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

द्वाविंशति • (dvā́viṃśatif

  1. twenty-two

Declension

Feminine i-stem declension of द्वाविंशति
singular dual plural
nominative द्वाविंशतिः (dvā́viṃśatiḥ) द्वाविंशती (dvā́viṃśatī) द्वाविंशतयः (dvā́viṃśatayaḥ)
accusative द्वाविंशतिम् (dvā́viṃśatim) द्वाविंशती (dvā́viṃśatī) द्वाविंशतीः (dvā́viṃśatīḥ)
instrumental द्वाविंशत्या (dvā́viṃśatyā)
द्वाविंशती¹ (dvā́viṃśatī¹)
द्वाविंशतिभ्याम् (dvā́viṃśatibhyām) द्वाविंशतिभिः (dvā́viṃśatibhiḥ)
dative द्वाविंशतये (dvā́viṃśataye)
द्वाविंशत्यै² (dvā́viṃśatyai²)
द्वाविंशती¹ (dvā́viṃśatī¹)
द्वाविंशतिभ्याम् (dvā́viṃśatibhyām) द्वाविंशतिभ्यः (dvā́viṃśatibhyaḥ)
ablative द्वाविंशतेः (dvā́viṃśateḥ)
द्वाविंशत्याः² (dvā́viṃśatyāḥ²)
द्वाविंशत्यै³ (dvā́viṃśatyai³)
द्वाविंशतिभ्याम् (dvā́viṃśatibhyām) द्वाविंशतिभ्यः (dvā́viṃśatibhyaḥ)
genitive द्वाविंशतेः (dvā́viṃśateḥ)
द्वाविंशत्याः² (dvā́viṃśatyāḥ²)
द्वाविंशत्यै³ (dvā́viṃśatyai³)
द्वाविंशत्योः (dvā́viṃśatyoḥ) द्वाविंशतीनाम् (dvā́viṃśatīnām)
locative द्वाविंशतौ (dvā́viṃśatau)
द्वाविंशत्याम्² (dvā́viṃśatyām²)
द्वाविंशता¹ (dvā́viṃśatā¹)
द्वाविंशत्योः (dvā́viṃśatyoḥ) द्वाविंशतिषु (dvā́viṃśatiṣu)
vocative द्वाविंशते (dvā́viṃśate) द्वाविंशती (dvā́viṃśatī) द्वाविंशतयः (dvā́viṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Magadhi Prakrit:
  • Maharastri Prakrit:
  • Sauraseni Prakrit:

References