त्रयोविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  22 २३
23
24  → 
    Cardinal: त्रयोविंशति (trayoviṃśati)
    Ordinal: त्रयोविंश (trayoviṃśa), त्रयोविंशतितम (trayoviṃśatitama)
    Multiplier: त्रयोविंशतिधा (trayoviṃśatidhā)

Alternative scripts

Etymology

From Proto-Indo-Aryan *tráyaźwiHśati, from *tráyas (three) and *HwiHśatí (twenty). See त्रयः (tráyaḥ) and विंशति (viṃśatí).

Pronunciation

Numeral

त्रयोविंशति • (tráyoviṃśatif

  1. twenty-three

Declension

Feminine i-stem declension of त्रयोविंशति
singular dual plural
nominative त्रयोविंशतिः (tráyoviṃśatiḥ) त्रयोविंशती (tráyoviṃśatī) त्रयोविंशतयः (tráyoviṃśatayaḥ)
accusative त्रयोविंशतिम् (tráyoviṃśatim) त्रयोविंशती (tráyoviṃśatī) त्रयोविंशतीः (tráyoviṃśatīḥ)
instrumental त्रयोविंशत्या (tráyoviṃśatyā)
त्रयोविंशती¹ (tráyoviṃśatī¹)
त्रयोविंशतिभ्याम् (tráyoviṃśatibhyām) त्रयोविंशतिभिः (tráyoviṃśatibhiḥ)
dative त्रयोविंशतये (tráyoviṃśataye)
त्रयोविंशत्यै² (tráyoviṃśatyai²)
त्रयोविंशती¹ (tráyoviṃśatī¹)
त्रयोविंशतिभ्याम् (tráyoviṃśatibhyām) त्रयोविंशतिभ्यः (tráyoviṃśatibhyaḥ)
ablative त्रयोविंशतेः (tráyoviṃśateḥ)
त्रयोविंशत्याः² (tráyoviṃśatyāḥ²)
त्रयोविंशत्यै³ (tráyoviṃśatyai³)
त्रयोविंशतिभ्याम् (tráyoviṃśatibhyām) त्रयोविंशतिभ्यः (tráyoviṃśatibhyaḥ)
genitive त्रयोविंशतेः (tráyoviṃśateḥ)
त्रयोविंशत्याः² (tráyoviṃśatyāḥ²)
त्रयोविंशत्यै³ (tráyoviṃśatyai³)
त्रयोविंशत्योः (tráyoviṃśatyoḥ) त्रयोविंशतीनाम् (tráyoviṃśatīnām)
locative त्रयोविंशतौ (tráyoviṃśatau)
त्रयोविंशत्याम्² (tráyoviṃśatyām²)
त्रयोविंशता¹ (tráyoviṃśatā¹)
त्रयोविंशत्योः (tráyoviṃśatyoḥ) त्रयोविंशतिषु (tráyoviṃśatiṣu)
vocative त्रयोविंशते (tráyoviṃśate) त्रयोविंशती (tráyoviṃśatī) त्रयोविंशतयः (tráyoviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀢𑁂𑀯𑀻𑀲𑀁 (tevīsaṃ)
  • Pali: tevīsa
  • Sauraseni Prakrit:

References