चतुर्विंशति

Sanskrit

Sanskrit numbers (edit)
 ←  23 २४
24
25  → 
    Cardinal: चतुर्विंशति (caturviṃśati)
    Ordinal: चतुर्विंश (caturviṃśa), चतुर्विंशतितम (caturviṃśatitama)
    Multiplier: चतुर्विंशतिधा (caturviṃśatidhā)

Alternative scripts

Etymology

Compound of चतुर् (cátur) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

चतुर्विंशति • (cáturviṃśatif

  1. twenty-four
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) VI.8:
      चतुर्विꣳशतिम् अन्व् आह चतुर्विꣳशतिर् अर्धमासाः संवत्सरः
      caturviṃśatim anv āha caturviṃśatir ardhamāsāḥ saṃvatsaraḥ
      Twenty-four (verses) he recites; (and) the year has twenty-four half-months.

Declension

Feminine i-stem declension of चतुर्विंशति
singular dual plural
nominative चतुर्विंशतिः (cáturviṃśatiḥ) चतुर्विंशती (cáturviṃśatī) चतुर्विंशतयः (cáturviṃśatayaḥ)
accusative चतुर्विंशतिम् (cáturviṃśatim) चतुर्विंशती (cáturviṃśatī) चतुर्विंशतीः (cáturviṃśatīḥ)
instrumental चतुर्विंशत्या (cáturviṃśatyā)
चतुर्विंशती¹ (cáturviṃśatī¹)
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) चतुर्विंशतिभिः (cáturviṃśatibhiḥ)
dative चतुर्विंशतये (cáturviṃśataye)
चतुर्विंशत्यै² (cáturviṃśatyai²)
चतुर्विंशती¹ (cáturviṃśatī¹)
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) चतुर्विंशतिभ्यः (cáturviṃśatibhyaḥ)
ablative चतुर्विंशतेः (cáturviṃśateḥ)
चतुर्विंशत्याः² (cáturviṃśatyāḥ²)
चतुर्विंशत्यै³ (cáturviṃśatyai³)
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) चतुर्विंशतिभ्यः (cáturviṃśatibhyaḥ)
genitive चतुर्विंशतेः (cáturviṃśateḥ)
चतुर्विंशत्याः² (cáturviṃśatyāḥ²)
चतुर्विंशत्यै³ (cáturviṃśatyai³)
चतुर्विंशत्योः (cáturviṃśatyoḥ) चतुर्विंशतीनाम् (cáturviṃśatīnām)
locative चतुर्विंशतौ (cáturviṃśatau)
चतुर्विंशत्याम्² (cáturviṃśatyām²)
चतुर्विंशता¹ (cáturviṃśatā¹)
चतुर्विंशत्योः (cáturviṃśatyoḥ) चतुर्विंशतिषु (cáturviṃśatiṣu)
vocative चतुर्विंशते (cáturviṃśate) चतुर्विंशती (cáturviṃśatī) चतुर्विंशतयः (cáturviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Dardic:
    • Kashmiri: ژۆوُہ (ċovuh)
  • Pali: catuvīsati
  • Prakrit: 𑀘𑀉𑀯𑀻𑀲𑀇 (caüvīsaï), 𑀘𑀉𑀯𑀻𑀲 (caüvīsa), 𑀘𑁅𑀯𑁆𑀯𑀻𑀲 (cauvvīsa)
    • Central:
      • Ardhamagadhi Prakrit:
        • Awadhi: चौबिस (caubis)
      • Sauraseni Prakrit:
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: চৌবিশ (soubix)
        • Bengali: চব্বিশ (cobbiś)
        • Odia: ଚବିଶ (cabiśa)
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
          • Garhwali: चोबिस (cobis)
        • Eastern Pahari:
          • Nepali: चौबिस (caubis)
        • Western Pahari:
          • Bhadrawahi: [script needed] (ċöbbi)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Lahnda: [script needed] (côvī), چوی (cavvī)
          • Punjabi: cauvī
            Gurmukhi script: ਚੌਵੀ
            Shahmukhi script: چَووِی
        • Vracada Apabhramsa:
          • Sindhi: covīh
            Arabic script: چووِيه
            Devanagari script: चोवीह
            • Jadgali: [script needed] (caubi)
    • Southern:
    • Western:
    • Dhivehi: ސައުވީސް (sauvīs)

References