पञ्चविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  24 २५
25
26  → 
    Cardinal: पञ्चविंशति (pañcaviṃśati)
    Ordinal: पञ्चविंश (pañcaviṃśa), पञ्चविंशतितम (pañcaviṃśatitama)

Alternative scripts

Etymology

From पञ्चन् (páñcan) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

पञ्चविंशति • (páñcaviṃśatif

  1. twenty-five

Declension

Feminine i-stem declension of पञ्चविंशति
singular dual plural
nominative पञ्चविंशतिः (páñcaviṃśatiḥ) पञ्चविंशती (páñcaviṃśatī) पञ्चविंशतयः (páñcaviṃśatayaḥ)
accusative पञ्चविंशतिम् (páñcaviṃśatim) पञ्चविंशती (páñcaviṃśatī) पञ्चविंशतीः (páñcaviṃśatīḥ)
instrumental पञ्चविंशत्या (páñcaviṃśatyā)
पञ्चविंशती¹ (páñcaviṃśatī¹)
पञ्चविंशतिभ्याम् (páñcaviṃśatibhyām) पञ्चविंशतिभिः (páñcaviṃśatibhiḥ)
dative पञ्चविंशतये (páñcaviṃśataye)
पञ्चविंशत्यै² (páñcaviṃśatyai²)
पञ्चविंशती¹ (páñcaviṃśatī¹)
पञ्चविंशतिभ्याम् (páñcaviṃśatibhyām) पञ्चविंशतिभ्यः (páñcaviṃśatibhyaḥ)
ablative पञ्चविंशतेः (páñcaviṃśateḥ)
पञ्चविंशत्याः² (páñcaviṃśatyāḥ²)
पञ्चविंशत्यै³ (páñcaviṃśatyai³)
पञ्चविंशतिभ्याम् (páñcaviṃśatibhyām) पञ्चविंशतिभ्यः (páñcaviṃśatibhyaḥ)
genitive पञ्चविंशतेः (páñcaviṃśateḥ)
पञ्चविंशत्याः² (páñcaviṃśatyāḥ²)
पञ्चविंशत्यै³ (páñcaviṃśatyai³)
पञ्चविंशत्योः (páñcaviṃśatyoḥ) पञ्चविंशतीनाम् (páñcaviṃśatīnām)
locative पञ्चविंशतौ (páñcaviṃśatau)
पञ्चविंशत्याम्² (páñcaviṃśatyām²)
पञ्चविंशता¹ (páñcaviṃśatā¹)
पञ्चविंशत्योः (páñcaviṃśatyoḥ) पञ्चविंशतिषु (páñcaviṃśatiṣu)
vocative पञ्चविंशते (páñcaviṃśate) पञ्चविंशती (páñcaviṃśatī) पञ्चविंशतयः (páñcaviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Hindi: पच्चीस (paccīs)
  • Saurashtra: ꢦꣁꢛ꣄ꢗꢷꢱ꣄ (poñcīs)
  • Punjabi: پَن٘جھی (paṉjhī), پَچّی (paccī)
  • Pali: pañcavīsati, pañcavīsa

References