ऐश

Hindi

Pronunciation

  • (Delhi) IPA(key): /ɛːʃ/

Etymology 1

    Borrowed from Classical Persian عَیْش (ayš), borrowed from Arabic عَيْش (ʕayš), from عَاشَ (ʕāša).

    Noun

    ऐश • (aiśm (Urdu spelling عیش)

    1. lifestyle
    2. pleasure, enjoyment, delight
    Declension
    Declension of ऐश (masc cons-stem)
    singular plural
    direct ऐश
    aiś
    ऐश
    aiś
    oblique ऐश
    aiś
    ऐशों
    aiśõ
    vocative ऐश
    aiś
    ऐशो
    aiśo
    Derived terms

    Etymology 2

    Learned borrowing from Sanskrit ऐश (aiśa).

    Adjective

    ऐश • (aiś) (indeclinable, Urdu spelling ایش)

    1. divine, relating to god

    References

    • ऐश”, in ریخْتَہ لُغَت (rexta luġat) - Rekhta Dictionary [Urdu dictionary with meanings in Hindi & English], Noida, India: Rekhta Foundation, 2025.
    • Dāsa, Śyāmasundara (1965–1975) “ऐश”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
    • McGregor, Ronald Stuart (1993) “ऐश”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

    Sanskrit

    Alternative scripts

    Etymology

    Vṛddhi derivative of ईश (īśa).

    Pronunciation

    Adjective

    ऐश • (aiśa) stem

    1. divine, supreme, regal

    Declension

    Masculine a-stem declension of ऐश
    singular dual plural
    nominative ऐशः (aiśaḥ) ऐशौ (aiśau)
    ऐशा¹ (aiśā¹)
    ऐशाः (aiśāḥ)
    ऐशासः¹ (aiśāsaḥ¹)
    accusative ऐशम् (aiśam) ऐशौ (aiśau)
    ऐशा¹ (aiśā¹)
    ऐशान् (aiśān)
    instrumental ऐशेन (aiśena) ऐशाभ्याम् (aiśābhyām) ऐशैः (aiśaiḥ)
    ऐशेभिः¹ (aiśebhiḥ¹)
    dative ऐशाय (aiśāya) ऐशाभ्याम् (aiśābhyām) ऐशेभ्यः (aiśebhyaḥ)
    ablative ऐशात् (aiśāt) ऐशाभ्याम् (aiśābhyām) ऐशेभ्यः (aiśebhyaḥ)
    genitive ऐशस्य (aiśasya) ऐशयोः (aiśayoḥ) ऐशानाम् (aiśānām)
    locative ऐशे (aiśe) ऐशयोः (aiśayoḥ) ऐशेषु (aiśeṣu)
    vocative ऐश (aiśa) ऐशौ (aiśau)
    ऐशा¹ (aiśā¹)
    ऐशाः (aiśāḥ)
    ऐशासः¹ (aiśāsaḥ¹)
    • ¹Vedic
    Feminine ī-stem declension of ऐशी
    singular dual plural
    nominative ऐशी (aiśī) ऐश्यौ (aiśyau)
    ऐशी¹ (aiśī¹)
    ऐश्यः (aiśyaḥ)
    ऐशीः¹ (aiśīḥ¹)
    accusative ऐशीम् (aiśīm) ऐश्यौ (aiśyau)
    ऐशी¹ (aiśī¹)
    ऐशीः (aiśīḥ)
    instrumental ऐश्या (aiśyā) ऐशीभ्याम् (aiśībhyām) ऐशीभिः (aiśībhiḥ)
    dative ऐश्यै (aiśyai) ऐशीभ्याम् (aiśībhyām) ऐशीभ्यः (aiśībhyaḥ)
    ablative ऐश्याः (aiśyāḥ)
    ऐश्यै² (aiśyai²)
    ऐशीभ्याम् (aiśībhyām) ऐशीभ्यः (aiśībhyaḥ)
    genitive ऐश्याः (aiśyāḥ)
    ऐश्यै² (aiśyai²)
    ऐश्योः (aiśyoḥ) ऐशीनाम् (aiśīnām)
    locative ऐश्याम् (aiśyām) ऐश्योः (aiśyoḥ) ऐशीषु (aiśīṣu)
    vocative ऐशि (aiśi) ऐश्यौ (aiśyau)
    ऐशी¹ (aiśī¹)
    ऐश्यः (aiśyaḥ)
    ऐशीः¹ (aiśīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of ऐश
    singular dual plural
    nominative ऐशम् (aiśam) ऐशे (aiśe) ऐशानि (aiśāni)
    ऐशा¹ (aiśā¹)
    accusative ऐशम् (aiśam) ऐशे (aiśe) ऐशानि (aiśāni)
    ऐशा¹ (aiśā¹)
    instrumental ऐशेन (aiśena) ऐशाभ्याम् (aiśābhyām) ऐशैः (aiśaiḥ)
    ऐशेभिः¹ (aiśebhiḥ¹)
    dative ऐशाय (aiśāya) ऐशाभ्याम् (aiśābhyām) ऐशेभ्यः (aiśebhyaḥ)
    ablative ऐशात् (aiśāt) ऐशाभ्याम् (aiśābhyām) ऐशेभ्यः (aiśebhyaḥ)
    genitive ऐशस्य (aiśasya) ऐशयोः (aiśayoḥ) ऐशानाम् (aiśānām)
    locative ऐशे (aiśe) ऐशयोः (aiśayoḥ) ऐशेषु (aiśeṣu)
    vocative ऐश (aiśa) ऐशे (aiśe) ऐशानि (aiśāni)
    ऐशा¹ (aiśā¹)
    • ¹Vedic

    References