ऐषीत्

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

ऐषीत् • (áiṣīt) third-singular indicative (type P, aorist, root इष्)

  1. aorist of इष् (iṣ, to wish, seek)

Conjugation

Aorist: ऐषीत् (aíṣīt), ऐषिष्ट (aíṣiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऐषीत्
aíṣīt
ऐषिष्टाम्
aíṣiṣṭām
ऐषिषुः
aíṣiṣuḥ
ऐषिष्ट
aíṣiṣṭa
ऐषिषाताम्
aíṣiṣātām
ऐषिषत
aíṣiṣata
Second ऐषीः
aíṣīḥ
ऐषिष्टम्
aíṣiṣṭam
ऐषिष्ट
aíṣiṣṭa
ऐषिष्ठाः
aíṣiṣṭhāḥ
ऐषिषाथाम्
aíṣiṣāthām
ऐषिढ्वम्
aíṣiḍhvam
First ऐषिषम्
aíṣiṣam
ऐषिष्व
aíṣiṣva
ऐषिष्म
aíṣiṣma
ऐषिषि
aíṣiṣi
ऐषिष्वहि
aíṣiṣvahi
ऐषिष्महि
aíṣiṣmahi
Injunctive
Third एषीत्
éṣīt
एषिष्टाम्
éṣiṣṭām
एषिषुः
éṣiṣuḥ
एषिष्ट
éṣiṣṭa
एषिषाताम्
éṣiṣātām
एषिषत
éṣiṣata
Second एषीः
éṣīḥ
एषिष्टम्
éṣiṣṭam
एषिष्ट
éṣiṣṭa
एषिष्ठाः
éṣiṣṭhāḥ
एषिषाथाम्
éṣiṣāthām
एषिढ्वम्
éṣiḍhvam
First एषिषम्
éṣiṣam
एषिष्व
éṣiṣva
एषिष्म
éṣiṣma
एषिषि
éṣiṣi
एषिष्वहि
éṣiṣvahi
एषिष्महि
éṣiṣmahi
Subjunctive
Third एषिषत् / एषिषति
éṣiṣat / éṣiṣati
एषिषतः
éṣiṣataḥ
एषिषन्
éṣiṣan
एषिषते / एषिषातै
éṣiṣate / éṣiṣātai
एषिषैते
éṣiṣaite
एषिषन्त
éṣiṣanta
Second एषिषः / एषिषसि
éṣiṣaḥ / éṣiṣasi
एषिषथः
éṣiṣathaḥ
एषिषथ
éṣiṣatha
एषिषसे / एषिषासै
éṣiṣase / éṣiṣāsai
एषिषैथे
éṣiṣaithe
एषिषध्वे / एषिषाध्वै
éṣiṣadhve / éṣiṣādhvai
First एषिषाणि
éṣiṣāṇi
एषिषाव
éṣiṣāva
एषिषाम
éṣiṣāma
एषिषै
éṣiṣai
एषिषावहे
éṣiṣāvahe
एषिषामहे / एषिषामहै
éṣiṣāmahe / éṣiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.

Further reading

  • Narten, Johanna (1964) Die sigmatischen Aoriste im Veda (in German), Wiesbaden: Otto Harrassowitz, pages 91-92