ओड्र

Sanskrit

Alternative scripts

  • उड्र (uḍra)

Alternative scripts

Etymology

Probably from a substrate word.

Pronunciation

Proper noun

ओड्र • (oḍra) stemm

  1. name of a country (the modern Odisha)
    Synonyms: ओड्रदेश (oḍradeśa), उत्कल (utkala), कलिङ्ग (kaliṅga)
  2. (in the plural) the inhabitants of that country.

Declension

Masculine a-stem declension of ओड्र
singular dual plural
nominative ओड्रः (oḍraḥ) ओड्रौ (oḍrau)
ओड्रा¹ (oḍrā¹)
ओड्राः (oḍrāḥ)
ओड्रासः¹ (oḍrāsaḥ¹)
accusative ओड्रम् (oḍram) ओड्रौ (oḍrau)
ओड्रा¹ (oḍrā¹)
ओड्रान् (oḍrān)
instrumental ओड्रेण (oḍreṇa) ओड्राभ्याम् (oḍrābhyām) ओड्रैः (oḍraiḥ)
ओड्रेभिः¹ (oḍrebhiḥ¹)
dative ओड्राय (oḍrāya) ओड्राभ्याम् (oḍrābhyām) ओड्रेभ्यः (oḍrebhyaḥ)
ablative ओड्रात् (oḍrāt) ओड्राभ्याम् (oḍrābhyām) ओड्रेभ्यः (oḍrebhyaḥ)
genitive ओड्रस्य (oḍrasya) ओड्रयोः (oḍrayoḥ) ओड्राणाम् (oḍrāṇām)
locative ओड्रे (oḍre) ओड्रयोः (oḍrayoḥ) ओड्रेषु (oḍreṣu)
vocative ओड्र (oḍra) ओड्रौ (oḍrau)
ओड्रा¹ (oḍrā¹)
ओड्राः (oḍrāḥ)
ओड्रासः¹ (oḍrāsaḥ¹)
  • ¹Vedic

Derived terms

Descendants

  • Odia: ଓଡ୍ର (oḍra)
  • Telugu: ఓఢ్రము (ōḍhramu)

References