ओड्रदेश

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of ओड्र (oḍra) +‎ देश (deśa).

Pronunciation

Proper noun

ओड्रदेश • (oḍradeśa) stemm

  1. Odisha (a region of India)

Declension

Masculine a-stem declension of ओड्रदेश
singular dual plural
nominative ओड्रदेशः (oḍradeśaḥ) ओड्रदेशौ (oḍradeśau)
ओड्रदेशा¹ (oḍradeśā¹)
ओड्रदेशाः (oḍradeśāḥ)
ओड्रदेशासः¹ (oḍradeśāsaḥ¹)
accusative ओड्रदेशम् (oḍradeśam) ओड्रदेशौ (oḍradeśau)
ओड्रदेशा¹ (oḍradeśā¹)
ओड्रदेशान् (oḍradeśān)
instrumental ओड्रदेशेन (oḍradeśena) ओड्रदेशाभ्याम् (oḍradeśābhyām) ओड्रदेशैः (oḍradeśaiḥ)
ओड्रदेशेभिः¹ (oḍradeśebhiḥ¹)
dative ओड्रदेशाय (oḍradeśāya) ओड्रदेशाभ्याम् (oḍradeśābhyām) ओड्रदेशेभ्यः (oḍradeśebhyaḥ)
ablative ओड्रदेशात् (oḍradeśāt) ओड्रदेशाभ्याम् (oḍradeśābhyām) ओड्रदेशेभ्यः (oḍradeśebhyaḥ)
genitive ओड्रदेशस्य (oḍradeśasya) ओड्रदेशयोः (oḍradeśayoḥ) ओड्रदेशानाम् (oḍradeśānām)
locative ओड्रदेशे (oḍradeśe) ओड्रदेशयोः (oḍradeśayoḥ) ओड्रदेशेषु (oḍradeśeṣu)
vocative ओड्रदेश (oḍradeśa) ओड्रदेशौ (oḍradeśau)
ओड्रदेशा¹ (oḍradeśā¹)
ओड्रदेशाः (oḍradeśāḥ)
ओड्रदेशासः¹ (oḍradeśāsaḥ¹)
  • ¹Vedic

Descendants

  • Central:
    • Hindustani:
  • Eastern:

References