ओतु

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Háwtuṣ, from Proto-Indo-European *h₁éw-tu-s, from *weh₁y- (to weave).

Pronunciation

Noun

ओतु • (ótu) stemm

  1. the yarn of a web
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.9.2:
      नाहं तन्तुं न वि जानाम्य्ओतुं न यं वयन्ति समरेऽतमानाः।
      nāhaṃ tantuṃ na vi jānāmyotuṃ na yaṃ vayanti samareʼtamānāḥ.
      I know not either warp or woof, I know not the web they weave when moving to the contest.

Declension

Masculine u-stem declension of ओतु
singular dual plural
nominative ओतुः (ótuḥ) ओतू (ótū) ओतवः (ótavaḥ)
accusative ओतुम् (ótum) ओतू (ótū) ओतून् (ótūn)
instrumental ओतुना (ótunā)
ओत्वा¹ (ótvā¹)
ओतुभ्याम् (ótubhyām) ओतुभिः (ótubhiḥ)
dative ओतवे (ótave)
ओत्वे¹ (ótve¹)
ओतुभ्याम् (ótubhyām) ओतुभ्यः (ótubhyaḥ)
ablative ओतोः (ótoḥ)
ओत्वः¹ (ótvaḥ¹)
ओतुभ्याम् (ótubhyām) ओतुभ्यः (ótubhyaḥ)
genitive ओतोः (ótoḥ)
ओत्वः¹ (ótvaḥ¹)
ओत्वोः (ótvoḥ) ओतूनाम् (ótūnām)
locative ओतौ (ótau) ओत्वोः (ótvoḥ) ओतुषु (ótuṣu)
vocative ओतो (óto) ओतू (ótū) ओतवः (ótavaḥ)
  • ¹Vedic

References