कङ्कत

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कङ्कत • (kaṅkata) stemm

  1. comb

Declension

Masculine a-stem declension of कङ्कत
singular dual plural
nominative कङ्कतः (kaṅkataḥ) कङ्कतौ (kaṅkatau)
कङ्कता¹ (kaṅkatā¹)
कङ्कताः (kaṅkatāḥ)
कङ्कतासः¹ (kaṅkatāsaḥ¹)
accusative कङ्कतम् (kaṅkatam) कङ्कतौ (kaṅkatau)
कङ्कता¹ (kaṅkatā¹)
कङ्कतान् (kaṅkatān)
instrumental कङ्कतेन (kaṅkatena) कङ्कताभ्याम् (kaṅkatābhyām) कङ्कतैः (kaṅkataiḥ)
कङ्कतेभिः¹ (kaṅkatebhiḥ¹)
dative कङ्कताय (kaṅkatāya) कङ्कताभ्याम् (kaṅkatābhyām) कङ्कतेभ्यः (kaṅkatebhyaḥ)
ablative कङ्कतात् (kaṅkatāt) कङ्कताभ्याम् (kaṅkatābhyām) कङ्कतेभ्यः (kaṅkatebhyaḥ)
genitive कङ्कतस्य (kaṅkatasya) कङ्कतयोः (kaṅkatayoḥ) कङ्कतानाम् (kaṅkatānām)
locative कङ्कते (kaṅkate) कङ्कतयोः (kaṅkatayoḥ) कङ्कतेषु (kaṅkateṣu)
vocative कङ्कत (kaṅkata) कङ्कतौ (kaṅkatau)
कङ्कता¹ (kaṅkatā¹)
कङ्कताः (kaṅkatāḥ)
कङ्कतासः¹ (kaṅkatāsaḥ¹)
  • ¹Vedic

Descendants

  • Assamese: কাঁকৈ (kãkoi)
  • Bengali: কঙ্কত (koṅkot), কাঁকই (kãkoi)
  • Maharastri Prakrit: 𑀓𑀁𑀓𑀬 (kaṃkaya)
  • Hindi: कंघी (kaṅghī)
  • Punjabi: ਕੰਘੀ (kaṅghī), ਕੰਘਾ (kaṅghā), ਕੰਙਾ (kãṅā) (archaic)
  • Sindhi: ڪنَگو
  • Sylheti: ꠇꠣꠇꠂ (xaxoi)