कटुक

Sanskrit

Alternative scripts

Etymology

Probably from an unattested *कृतु (*kṛtu), from the root कृत् (kṛt, to cut),[1] and related to Lithuanian kartùs (bitter). Another theory considers the word as a Dravidian borrowing; compare Tamil கடு (kaṭu, cruel, harsh; bitterness). Likely related to खट्ट (khaṭṭa, sour).[2]

Pronunciation

Adjective

कटुक • (kaṭuka) stem

  1. sharp, pungent, bitter
  2. fierce, impetuous, hot, bad

Declension

Masculine a-stem declension of कटुक
singular dual plural
nominative कटुकः (kaṭukaḥ) कटुकौ (kaṭukau) कटुकाः (kaṭukāḥ)
accusative कटुकम् (kaṭukam) कटुकौ (kaṭukau) कटुकान् (kaṭukān)
instrumental कटुकेन (kaṭukena) कटुकाभ्याम् (kaṭukābhyām) कटुकैः (kaṭukaiḥ)
dative कटुकाय (kaṭukāya) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
ablative कटुकात् (kaṭukāt) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
genitive कटुकस्य (kaṭukasya) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
locative कटुके (kaṭuke) कटुकयोः (kaṭukayoḥ) कटुकेषु (kaṭukeṣu)
vocative कटुक (kaṭuka) कटुकौ (kaṭukau) कटुकाः (kaṭukāḥ)
Feminine ā-stem declension of कटुक
singular dual plural
nominative कटुका (kaṭukā) कटुके (kaṭuke) कटुकाः (kaṭukāḥ)
accusative कटुकाम् (kaṭukām) कटुके (kaṭuke) कटुकाः (kaṭukāḥ)
instrumental कटुकया (kaṭukayā) कटुकाभ्याम् (kaṭukābhyām) कटुकाभिः (kaṭukābhiḥ)
dative कटुकायै (kaṭukāyai) कटुकाभ्याम् (kaṭukābhyām) कटुकाभ्यः (kaṭukābhyaḥ)
ablative कटुकायाः (kaṭukāyāḥ) कटुकाभ्याम् (kaṭukābhyām) कटुकाभ्यः (kaṭukābhyaḥ)
genitive कटुकायाः (kaṭukāyāḥ) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
locative कटुकायाम् (kaṭukāyām) कटुकयोः (kaṭukayoḥ) कटुकासु (kaṭukāsu)
vocative कटुके (kaṭuke) कटुके (kaṭuke) कटुकाः (kaṭukāḥ)
Neuter a-stem declension of कटुक
singular dual plural
nominative कटुकम् (kaṭukam) कटुके (kaṭuke) कटुकानि (kaṭukāni)
accusative कटुकम् (kaṭukam) कटुके (kaṭuke) कटुकानि (kaṭukāni)
instrumental कटुकेन (kaṭukena) कटुकाभ्याम् (kaṭukābhyām) कटुकैः (kaṭukaiḥ)
dative कटुकाय (kaṭukāya) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
ablative कटुकात् (kaṭukāt) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
genitive कटुकस्य (kaṭukasya) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
locative कटुके (kaṭuke) कटुकयोः (kaṭukayoḥ) कटुकेषु (kaṭukeṣu)
vocative कटुक (kaṭuka) कटुके (kaṭuke) कटुकानि (kaṭukāni)

Noun

कटुक • (kaṭuka) stemm

  1. name of several plants
  2. name of a man

Declension

Masculine a-stem declension of कटुक
singular dual plural
nominative कटुकः (kaṭukaḥ) कटुकौ (kaṭukau)
कटुका¹ (kaṭukā¹)
कटुकाः (kaṭukāḥ)
कटुकासः¹ (kaṭukāsaḥ¹)
accusative कटुकम् (kaṭukam) कटुकौ (kaṭukau)
कटुका¹ (kaṭukā¹)
कटुकान् (kaṭukān)
instrumental कटुकेन (kaṭukena) कटुकाभ्याम् (kaṭukābhyām) कटुकैः (kaṭukaiḥ)
कटुकेभिः¹ (kaṭukebhiḥ¹)
dative कटुकाय (kaṭukāya) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
ablative कटुकात् (kaṭukāt) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
genitive कटुकस्य (kaṭukasya) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
locative कटुके (kaṭuke) कटुकयोः (kaṭukayoḥ) कटुकेषु (kaṭukeṣu)
vocative कटुक (kaṭuka) कटुकौ (kaṭukau)
कटुका¹ (kaṭukā¹)
कटुकाः (kaṭukāḥ)
कटुकासः¹ (kaṭukāsaḥ¹)
  • ¹Vedic

Noun

कटुक • (kaṭuka) stemn

  1. pungency, acerbity

Declension

Neuter a-stem declension of कटुक
singular dual plural
nominative कटुकम् (kaṭukam) कटुके (kaṭuke) कटुकानि (kaṭukāni)
कटुका¹ (kaṭukā¹)
accusative कटुकम् (kaṭukam) कटुके (kaṭuke) कटुकानि (kaṭukāni)
कटुका¹ (kaṭukā¹)
instrumental कटुकेन (kaṭukena) कटुकाभ्याम् (kaṭukābhyām) कटुकैः (kaṭukaiḥ)
कटुकेभिः¹ (kaṭukebhiḥ¹)
dative कटुकाय (kaṭukāya) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
ablative कटुकात् (kaṭukāt) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
genitive कटुकस्य (kaṭukasya) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
locative कटुके (kaṭuke) कटुकयोः (kaṭukayoḥ) कटुकेषु (kaṭukeṣu)
vocative कटुक (kaṭuka) कटुके (kaṭuke) कटुकानि (kaṭukāni)
कटुका¹ (kaṭukā¹)
  • ¹Vedic

References

  1. ^ Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 143
  2. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 290