कठिनपृष्ठक

Sanskrit

Alternative scripts

Etymology

From कठिनपृष्ठ (kaṭhinapṛṣṭha) +‎ -क (-ka).

Pronunciation

Noun

कठिनपृष्ठक • (kaṭhinapṛṣṭhaka) stemm

  1. a "hard-backed" tortoise

Declension

Masculine a-stem declension of कठिनपृष्ठक
singular dual plural
nominative कठिनपृष्ठकः (kaṭhinapṛṣṭhakaḥ) कठिनपृष्ठकौ (kaṭhinapṛṣṭhakau)
कठिनपृष्ठका¹ (kaṭhinapṛṣṭhakā¹)
कठिनपृष्ठकाः (kaṭhinapṛṣṭhakāḥ)
कठिनपृष्ठकासः¹ (kaṭhinapṛṣṭhakāsaḥ¹)
accusative कठिनपृष्ठकम् (kaṭhinapṛṣṭhakam) कठिनपृष्ठकौ (kaṭhinapṛṣṭhakau)
कठिनपृष्ठका¹ (kaṭhinapṛṣṭhakā¹)
कठिनपृष्ठकान् (kaṭhinapṛṣṭhakān)
instrumental कठिनपृष्ठकेन (kaṭhinapṛṣṭhakena) कठिनपृष्ठकाभ्याम् (kaṭhinapṛṣṭhakābhyām) कठिनपृष्ठकैः (kaṭhinapṛṣṭhakaiḥ)
कठिनपृष्ठकेभिः¹ (kaṭhinapṛṣṭhakebhiḥ¹)
dative कठिनपृष्ठकाय (kaṭhinapṛṣṭhakāya) कठिनपृष्ठकाभ्याम् (kaṭhinapṛṣṭhakābhyām) कठिनपृष्ठकेभ्यः (kaṭhinapṛṣṭhakebhyaḥ)
ablative कठिनपृष्ठकात् (kaṭhinapṛṣṭhakāt) कठिनपृष्ठकाभ्याम् (kaṭhinapṛṣṭhakābhyām) कठिनपृष्ठकेभ्यः (kaṭhinapṛṣṭhakebhyaḥ)
genitive कठिनपृष्ठकस्य (kaṭhinapṛṣṭhakasya) कठिनपृष्ठकयोः (kaṭhinapṛṣṭhakayoḥ) कठिनपृष्ठकानाम् (kaṭhinapṛṣṭhakānām)
locative कठिनपृष्ठके (kaṭhinapṛṣṭhake) कठिनपृष्ठकयोः (kaṭhinapṛṣṭhakayoḥ) कठिनपृष्ठकेषु (kaṭhinapṛṣṭhakeṣu)
vocative कठिनपृष्ठक (kaṭhinapṛṣṭhaka) कठिनपृष्ठकौ (kaṭhinapṛṣṭhakau)
कठिनपृष्ठका¹ (kaṭhinapṛṣṭhakā¹)
कठिनपृष्ठकाः (kaṭhinapṛṣṭhakāḥ)
कठिनपृष्ठकासः¹ (kaṭhinapṛṣṭhakāsaḥ¹)
  • ¹Vedic

References