कठिनपृष्ठ

Sanskrit

Alternative scripts

Etymology

From कठिन (kaṭhina) +‎ पृष्ठ (pṛṣṭha).

Pronunciation

Noun

कठिनपृष्ठ • (kaṭhinapṛṣṭha) stemm

  1. a "hard-backed" tortoise

Declension

Masculine a-stem declension of कठिनपृष्ठ
singular dual plural
nominative कठिनपृष्ठः (kaṭhinapṛṣṭhaḥ) कठिनपृष्ठौ (kaṭhinapṛṣṭhau)
कठिनपृष्ठा¹ (kaṭhinapṛṣṭhā¹)
कठिनपृष्ठाः (kaṭhinapṛṣṭhāḥ)
कठिनपृष्ठासः¹ (kaṭhinapṛṣṭhāsaḥ¹)
accusative कठिनपृष्ठम् (kaṭhinapṛṣṭham) कठिनपृष्ठौ (kaṭhinapṛṣṭhau)
कठिनपृष्ठा¹ (kaṭhinapṛṣṭhā¹)
कठिनपृष्ठान् (kaṭhinapṛṣṭhān)
instrumental कठिनपृष्ठेन (kaṭhinapṛṣṭhena) कठिनपृष्ठाभ्याम् (kaṭhinapṛṣṭhābhyām) कठिनपृष्ठैः (kaṭhinapṛṣṭhaiḥ)
कठिनपृष्ठेभिः¹ (kaṭhinapṛṣṭhebhiḥ¹)
dative कठिनपृष्ठाय (kaṭhinapṛṣṭhāya) कठिनपृष्ठाभ्याम् (kaṭhinapṛṣṭhābhyām) कठिनपृष्ठेभ्यः (kaṭhinapṛṣṭhebhyaḥ)
ablative कठिनपृष्ठात् (kaṭhinapṛṣṭhāt) कठिनपृष्ठाभ्याम् (kaṭhinapṛṣṭhābhyām) कठिनपृष्ठेभ्यः (kaṭhinapṛṣṭhebhyaḥ)
genitive कठिनपृष्ठस्य (kaṭhinapṛṣṭhasya) कठिनपृष्ठयोः (kaṭhinapṛṣṭhayoḥ) कठिनपृष्ठानाम् (kaṭhinapṛṣṭhānām)
locative कठिनपृष्ठे (kaṭhinapṛṣṭhe) कठिनपृष्ठयोः (kaṭhinapṛṣṭhayoḥ) कठिनपृष्ठेषु (kaṭhinapṛṣṭheṣu)
vocative कठिनपृष्ठ (kaṭhinapṛṣṭha) कठिनपृष्ठौ (kaṭhinapṛṣṭhau)
कठिनपृष्ठा¹ (kaṭhinapṛṣṭhā¹)
कठिनपृष्ठाः (kaṭhinapṛṣṭhāḥ)
कठिनपृष्ठासः¹ (kaṭhinapṛṣṭhāsaḥ¹)
  • ¹Vedic

Derived terms

References