कठिन

See also: कठिनि

Hindi

Etymology

Learned borrowing from Sanskrit कठिन (kaṭhina).

Pronunciation

  • (Delhi) IPA(key): /kə.ʈʰɪn/, [kɐ.ʈʰɪ̃n]

Adjective

कठिन • (kaṭhin) (indeclinable, Urdu spelling کٹھن)

  1. difficult, challenging, arduous
    Synonyms: मुश्किल (muśkil), कड़ा (kaṛā)
    Antonym: सरल (saral)
    प्रत्येक व्यक्ति को प्रसन्न करना बहुत कठिन है।
    pratyek vyakti ko prasann karnā bahut kaṭhin hai.
    It is very difficult to please everybody.

Derived terms

Further reading

Sanskrit

Alternative scripts

Etymology

Probably from the root कठ् (kaṭh, to live in distress).

Pronunciation

Adjective

कठिन • (kaṭhina) stem

  1. difficult
  2. stiff, hard, firm
  3. harsh, cruel, inflexible
  4. violent (as pain)

Declension

Masculine a-stem declension of कठिन
singular dual plural
nominative कठिनः (kaṭhinaḥ) कठिनौ (kaṭhinau)
कठिना¹ (kaṭhinā¹)
कठिनाः (kaṭhināḥ)
कठिनासः¹ (kaṭhināsaḥ¹)
accusative कठिनम् (kaṭhinam) कठिनौ (kaṭhinau)
कठिना¹ (kaṭhinā¹)
कठिनान् (kaṭhinān)
instrumental कठिनेन (kaṭhinena) कठिनाभ्याम् (kaṭhinābhyām) कठिनैः (kaṭhinaiḥ)
कठिनेभिः¹ (kaṭhinebhiḥ¹)
dative कठिनाय (kaṭhināya) कठिनाभ्याम् (kaṭhinābhyām) कठिनेभ्यः (kaṭhinebhyaḥ)
ablative कठिनात् (kaṭhināt) कठिनाभ्याम् (kaṭhinābhyām) कठिनेभ्यः (kaṭhinebhyaḥ)
genitive कठिनस्य (kaṭhinasya) कठिनयोः (kaṭhinayoḥ) कठिनानाम् (kaṭhinānām)
locative कठिने (kaṭhine) कठिनयोः (kaṭhinayoḥ) कठिनेषु (kaṭhineṣu)
vocative कठिन (kaṭhina) कठिनौ (kaṭhinau)
कठिना¹ (kaṭhinā¹)
कठिनाः (kaṭhināḥ)
कठिनासः¹ (kaṭhināsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कठिना
singular dual plural
nominative कठिना (kaṭhinā) कठिने (kaṭhine) कठिनाः (kaṭhināḥ)
accusative कठिनाम् (kaṭhinām) कठिने (kaṭhine) कठिनाः (kaṭhināḥ)
instrumental कठिनया (kaṭhinayā)
कठिना¹ (kaṭhinā¹)
कठिनाभ्याम् (kaṭhinābhyām) कठिनाभिः (kaṭhinābhiḥ)
dative कठिनायै (kaṭhināyai) कठिनाभ्याम् (kaṭhinābhyām) कठिनाभ्यः (kaṭhinābhyaḥ)
ablative कठिनायाः (kaṭhināyāḥ)
कठिनायै² (kaṭhināyai²)
कठिनाभ्याम् (kaṭhinābhyām) कठिनाभ्यः (kaṭhinābhyaḥ)
genitive कठिनायाः (kaṭhināyāḥ)
कठिनायै² (kaṭhināyai²)
कठिनयोः (kaṭhinayoḥ) कठिनानाम् (kaṭhinānām)
locative कठिनायाम् (kaṭhināyām) कठिनयोः (kaṭhinayoḥ) कठिनासु (kaṭhināsu)
vocative कठिने (kaṭhine) कठिने (kaṭhine) कठिनाः (kaṭhināḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कठिन
singular dual plural
nominative कठिनम् (kaṭhinam) कठिने (kaṭhine) कठिनानि (kaṭhināni)
कठिना¹ (kaṭhinā¹)
accusative कठिनम् (kaṭhinam) कठिने (kaṭhine) कठिनानि (kaṭhināni)
कठिना¹ (kaṭhinā¹)
instrumental कठिनेन (kaṭhinena) कठिनाभ्याम् (kaṭhinābhyām) कठिनैः (kaṭhinaiḥ)
कठिनेभिः¹ (kaṭhinebhiḥ¹)
dative कठिनाय (kaṭhināya) कठिनाभ्याम् (kaṭhinābhyām) कठिनेभ्यः (kaṭhinebhyaḥ)
ablative कठिनात् (kaṭhināt) कठिनाभ्याम् (kaṭhinābhyām) कठिनेभ्यः (kaṭhinebhyaḥ)
genitive कठिनस्य (kaṭhinasya) कठिनयोः (kaṭhinayoḥ) कठिनानाम् (kaṭhinānām)
locative कठिने (kaṭhine) कठिनयोः (kaṭhinayoḥ) कठिनेषु (kaṭhineṣu)
vocative कठिन (kaṭhina) कठिने (kaṭhine) कठिनानि (kaṭhināni)
कठिना¹ (kaṭhinā¹)
  • ¹Vedic

Derived terms

Descendants

References