कठिनचित्त

Sanskrit

Alternative scripts

Etymology

From कठिन (kaṭhina) +‎ चित्त (citta).

Pronunciation

  • (Vedic) IPA(key): /kɐ.ʈʰi.nɐ.t͡ɕit.tɐ/, [kɐ.ʈʰi.nɐ.t͡ɕit̚.tɐ]
  • (Classical Sanskrit) IPA(key): /kɐ.ʈʰi.n̪ɐ.t͡ɕit̪.t̪ɐ/, [kɐ.ʈʰi.n̪ɐ.t͡ɕit̪̚.t̪ɐ]

Adjective

कठिनचित्त • (kaṭhinacitta) stem

  1. hardhearted, cruel, unkind

Declension

Masculine a-stem declension of कठिनचित्त
singular dual plural
nominative कठिनचित्तः (kaṭhinacittaḥ) कठिनचित्तौ (kaṭhinacittau)
कठिनचित्ता¹ (kaṭhinacittā¹)
कठिनचित्ताः (kaṭhinacittāḥ)
कठिनचित्तासः¹ (kaṭhinacittāsaḥ¹)
accusative कठिनचित्तम् (kaṭhinacittam) कठिनचित्तौ (kaṭhinacittau)
कठिनचित्ता¹ (kaṭhinacittā¹)
कठिनचित्तान् (kaṭhinacittān)
instrumental कठिनचित्तेन (kaṭhinacittena) कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्तैः (kaṭhinacittaiḥ)
कठिनचित्तेभिः¹ (kaṭhinacittebhiḥ¹)
dative कठिनचित्ताय (kaṭhinacittāya) कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्तेभ्यः (kaṭhinacittebhyaḥ)
ablative कठिनचित्तात् (kaṭhinacittāt) कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्तेभ्यः (kaṭhinacittebhyaḥ)
genitive कठिनचित्तस्य (kaṭhinacittasya) कठिनचित्तयोः (kaṭhinacittayoḥ) कठिनचित्तानाम् (kaṭhinacittānām)
locative कठिनचित्ते (kaṭhinacitte) कठिनचित्तयोः (kaṭhinacittayoḥ) कठिनचित्तेषु (kaṭhinacitteṣu)
vocative कठिनचित्त (kaṭhinacitta) कठिनचित्तौ (kaṭhinacittau)
कठिनचित्ता¹ (kaṭhinacittā¹)
कठिनचित्ताः (kaṭhinacittāḥ)
कठिनचित्तासः¹ (kaṭhinacittāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कठिनचित्ता
singular dual plural
nominative कठिनचित्ता (kaṭhinacittā) कठिनचित्ते (kaṭhinacitte) कठिनचित्ताः (kaṭhinacittāḥ)
accusative कठिनचित्ताम् (kaṭhinacittām) कठिनचित्ते (kaṭhinacitte) कठिनचित्ताः (kaṭhinacittāḥ)
instrumental कठिनचित्तया (kaṭhinacittayā)
कठिनचित्ता¹ (kaṭhinacittā¹)
कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्ताभिः (kaṭhinacittābhiḥ)
dative कठिनचित्तायै (kaṭhinacittāyai) कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्ताभ्यः (kaṭhinacittābhyaḥ)
ablative कठिनचित्तायाः (kaṭhinacittāyāḥ)
कठिनचित्तायै² (kaṭhinacittāyai²)
कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्ताभ्यः (kaṭhinacittābhyaḥ)
genitive कठिनचित्तायाः (kaṭhinacittāyāḥ)
कठिनचित्तायै² (kaṭhinacittāyai²)
कठिनचित्तयोः (kaṭhinacittayoḥ) कठिनचित्तानाम् (kaṭhinacittānām)
locative कठिनचित्तायाम् (kaṭhinacittāyām) कठिनचित्तयोः (kaṭhinacittayoḥ) कठिनचित्तासु (kaṭhinacittāsu)
vocative कठिनचित्ते (kaṭhinacitte) कठिनचित्ते (kaṭhinacitte) कठिनचित्ताः (kaṭhinacittāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कठिनचित्त
singular dual plural
nominative कठिनचित्तम् (kaṭhinacittam) कठिनचित्ते (kaṭhinacitte) कठिनचित्तानि (kaṭhinacittāni)
कठिनचित्ता¹ (kaṭhinacittā¹)
accusative कठिनचित्तम् (kaṭhinacittam) कठिनचित्ते (kaṭhinacitte) कठिनचित्तानि (kaṭhinacittāni)
कठिनचित्ता¹ (kaṭhinacittā¹)
instrumental कठिनचित्तेन (kaṭhinacittena) कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्तैः (kaṭhinacittaiḥ)
कठिनचित्तेभिः¹ (kaṭhinacittebhiḥ¹)
dative कठिनचित्ताय (kaṭhinacittāya) कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्तेभ्यः (kaṭhinacittebhyaḥ)
ablative कठिनचित्तात् (kaṭhinacittāt) कठिनचित्ताभ्याम् (kaṭhinacittābhyām) कठिनचित्तेभ्यः (kaṭhinacittebhyaḥ)
genitive कठिनचित्तस्य (kaṭhinacittasya) कठिनचित्तयोः (kaṭhinacittayoḥ) कठिनचित्तानाम् (kaṭhinacittānām)
locative कठिनचित्ते (kaṭhinacitte) कठिनचित्तयोः (kaṭhinacittayoḥ) कठिनचित्तेषु (kaṭhinacitteṣu)
vocative कठिनचित्त (kaṭhinacitta) कठिनचित्ते (kaṭhinacitte) कठिनचित्तानि (kaṭhinacittāni)
कठिनचित्ता¹ (kaṭhinacittā¹)
  • ¹Vedic

References