चित्त

Hindi

Etymology

Borrowed from Sanskrit चित्त (citta).

Pronunciation

  • (Delhi) IPA(key): /t͡ʃɪt̪t̪/, [t͡ʃɪt̪(ː)]

Noun

चित्त • (cittm (Urdu spelling چت)

  1. mind
  2. heart

Declension

Declension of चित्त (masc cons-stem)
singular plural
direct चित्त
citt
चित्त
citt
oblique चित्त
citt
चित्तों
cittõ
vocative चित्त
citt
चित्तो
citto

Synonyms

References

Nepali

Pronunciation

  • IPA(key): [t͡sit̪̚t̪ʌ]
  • Phonetic Devanagari: चित्त

Noun

चित्त • (citta)

  1. mind, thought
  2. feeling; emotion
  3. sympathy, compassion

References

  • चित्त”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “चित्त”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Pali

Alternative forms

Etymology

From Sanskrit चित्त (citta).

Noun

चित्त n

  1. Devanagari script form of citta

Declension

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-Iranian *čitˢtás, from Proto-Indo-European *kʷit-tó-s (noticed), from the root *kʷeyt- (to notice).

    Pronunciation

    • (Vedic) IPA(key): /t͡ɕit.tɐ́/, [t͡ɕit̚.tɐ́]
    • (Classical Sanskrit) IPA(key): /t͡ɕit̪.t̪ɐ/, [t͡ɕit̪̚.t̪ɐ]
    • Hyphenation: चित्‧त

    Adjective

    चित्त • (cittá) stem (root चित्)

    1. noticed
      Antonym: अचित्त (acittá, unnoticed)
    2. aimed at, longed for
    3. appeared, visible

    Declension

    Masculine a-stem declension of चित्त
    singular dual plural
    nominative चित्तः (cittáḥ) चित्तौ (cittaú)
    चित्ता¹ (cittā́¹)
    चित्ताः (cittā́ḥ)
    चित्तासः¹ (cittā́saḥ¹)
    accusative चित्तम् (cittám) चित्तौ (cittaú)
    चित्ता¹ (cittā́¹)
    चित्तान् (cittā́n)
    instrumental चित्तेन (citténa) चित्ताभ्याम् (cittā́bhyām) चित्तैः (cittaíḥ)
    चित्तेभिः¹ (cittébhiḥ¹)
    dative चित्ताय (cittā́ya) चित्ताभ्याम् (cittā́bhyām) चित्तेभ्यः (cittébhyaḥ)
    ablative चित्तात् (cittā́t) चित्ताभ्याम् (cittā́bhyām) चित्तेभ्यः (cittébhyaḥ)
    genitive चित्तस्य (cittásya) चित्तयोः (cittáyoḥ) चित्तानाम् (cittā́nām)
    locative चित्ते (citté) चित्तयोः (cittáyoḥ) चित्तेषु (cittéṣu)
    vocative चित्त (cítta) चित्तौ (cíttau)
    चित्ता¹ (cíttā¹)
    चित्ताः (cíttāḥ)
    चित्तासः¹ (cíttāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of चित्ता
    singular dual plural
    nominative चित्ता (cittā́) चित्ते (citté) चित्ताः (cittā́ḥ)
    accusative चित्ताम् (cittā́m) चित्ते (citté) चित्ताः (cittā́ḥ)
    instrumental चित्तया (cittáyā)
    चित्ता¹ (cittā́¹)
    चित्ताभ्याम् (cittā́bhyām) चित्ताभिः (cittā́bhiḥ)
    dative चित्तायै (cittā́yai) चित्ताभ्याम् (cittā́bhyām) चित्ताभ्यः (cittā́bhyaḥ)
    ablative चित्तायाः (cittā́yāḥ)
    चित्तायै² (cittā́yai²)
    चित्ताभ्याम् (cittā́bhyām) चित्ताभ्यः (cittā́bhyaḥ)
    genitive चित्तायाः (cittā́yāḥ)
    चित्तायै² (cittā́yai²)
    चित्तयोः (cittáyoḥ) चित्तानाम् (cittā́nām)
    locative चित्तायाम् (cittā́yām) चित्तयोः (cittáyoḥ) चित्तासु (cittā́su)
    vocative चित्ते (cítte) चित्ते (cítte) चित्ताः (cíttāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of चित्त
    singular dual plural
    nominative चित्तम् (cittám) चित्ते (citté) चित्तानि (cittā́ni)
    चित्ता¹ (cittā́¹)
    accusative चित्तम् (cittám) चित्ते (citté) चित्तानि (cittā́ni)
    चित्ता¹ (cittā́¹)
    instrumental चित्तेन (citténa) चित्ताभ्याम् (cittā́bhyām) चित्तैः (cittaíḥ)
    चित्तेभिः¹ (cittébhiḥ¹)
    dative चित्ताय (cittā́ya) चित्ताभ्याम् (cittā́bhyām) चित्तेभ्यः (cittébhyaḥ)
    ablative चित्तात् (cittā́t) चित्ताभ्याम् (cittā́bhyām) चित्तेभ्यः (cittébhyaḥ)
    genitive चित्तस्य (cittásya) चित्तयोः (cittáyoḥ) चित्तानाम् (cittā́nām)
    locative चित्ते (citté) चित्तयोः (cittáyoḥ) चित्तेषु (cittéṣu)
    vocative चित्त (cítta) चित्ते (cítte) चित्तानि (cíttāni)
    चित्ता¹ (cíttā¹)
    • ¹Vedic

    Noun

    चित्त • (cittá) stemn (root चित्)

    1. thinking
    2. reflecting
    3. imagining
    4. thought
    5. intention, aim, wish
    6. memory
    7. intelligence
    8. reason
    9. heart
    10. mind

    Declension

    Neuter a-stem declension of चित्त
    singular dual plural
    nominative चित्तम् (cittám) चित्ते (citté) चित्तानि (cittā́ni)
    चित्ता¹ (cittā́¹)
    accusative चित्तम् (cittám) चित्ते (citté) चित्तानि (cittā́ni)
    चित्ता¹ (cittā́¹)
    instrumental चित्तेन (citténa) चित्ताभ्याम् (cittā́bhyām) चित्तैः (cittaíḥ)
    चित्तेभिः¹ (cittébhiḥ¹)
    dative चित्ताय (cittā́ya) चित्ताभ्याम् (cittā́bhyām) चित्तेभ्यः (cittébhyaḥ)
    ablative चित्तात् (cittā́t) चित्ताभ्याम् (cittā́bhyām) चित्तेभ्यः (cittébhyaḥ)
    genitive चित्तस्य (cittásya) चित्तयोः (cittáyoḥ) चित्तानाम् (cittā́nām)
    locative चित्ते (citté) चित्तयोः (cittáyoḥ) चित्तेषु (cittéṣu)
    vocative चित्त (cítta) चित्ते (cítte) चित्तानि (cíttāni)
    चित्ता¹ (cíttā¹)
    • ¹Vedic

    Descendants

    References