चित

Hindi

Etymology

Inherited from Ashokan Prakrit *𑀘𑀺𑀢𑁆𑀢 (*citta). Cognate with Punjabi ਚਿੱਤ (citta), Gujarati ચીત (cīt), Marathi चीत (cīt), Bengali চিত (cito).

Pronunciation

  • (Delhi) IPA(key): /t͡ʃɪt̪/

Adjective

चित • (cit) (indeclinable)

  1. (wrestling) fallen on one's back; defeated, beaten

Derived terms

  • चित करना (cit karnā)

References

Sanskrit

Alternative scripts

Etymology

From the root चि (ci) +‎ -त (-ta), from Proto-Indo-European *kʷey-.

Pronunciation

Adjective

चित • (citá) stem

  1. piled up, heaped
  2. placed in a line
  3. collected, gained
  4. forming a mass (hair)
  5. covered, inlaid, set with

Declension

Masculine a-stem declension of चित
singular dual plural
nominative चितः (citáḥ) चितौ (citaú)
चिता¹ (citā́¹)
चिताः (citā́ḥ)
चितासः¹ (citā́saḥ¹)
accusative चितम् (citám) चितौ (citaú)
चिता¹ (citā́¹)
चितान् (citā́n)
instrumental चितेन (citéna) चिताभ्याम् (citā́bhyām) चितैः (citaíḥ)
चितेभिः¹ (citébhiḥ¹)
dative चिताय (citā́ya) चिताभ्याम् (citā́bhyām) चितेभ्यः (citébhyaḥ)
ablative चितात् (citā́t) चिताभ्याम् (citā́bhyām) चितेभ्यः (citébhyaḥ)
genitive चितस्य (citásya) चितयोः (citáyoḥ) चितानाम् (citā́nām)
locative चिते (cité) चितयोः (citáyoḥ) चितेषु (citéṣu)
vocative चित (cíta) चितौ (cítau)
चिता¹ (cítā¹)
चिताः (cítāḥ)
चितासः¹ (cítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of चिता
singular dual plural
nominative चिता (citā́) चिते (cité) चिताः (citā́ḥ)
accusative चिताम् (citā́m) चिते (cité) चिताः (citā́ḥ)
instrumental चितया (citáyā)
चिता¹ (citā́¹)
चिताभ्याम् (citā́bhyām) चिताभिः (citā́bhiḥ)
dative चितायै (citā́yai) चिताभ्याम् (citā́bhyām) चिताभ्यः (citā́bhyaḥ)
ablative चितायाः (citā́yāḥ)
चितायै² (citā́yai²)
चिताभ्याम् (citā́bhyām) चिताभ्यः (citā́bhyaḥ)
genitive चितायाः (citā́yāḥ)
चितायै² (citā́yai²)
चितयोः (citáyoḥ) चितानाम् (citā́nām)
locative चितायाम् (citā́yām) चितयोः (citáyoḥ) चितासु (citā́su)
vocative चिते (cíte) चिते (cíte) चिताः (cítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चित
singular dual plural
nominative चितम् (citám) चिते (cité) चितानि (citā́ni)
चिता¹ (citā́¹)
accusative चितम् (citám) चिते (cité) चितानि (citā́ni)
चिता¹ (citā́¹)
instrumental चितेन (citéna) चिताभ्याम् (citā́bhyām) चितैः (citaíḥ)
चितेभिः¹ (citébhiḥ¹)
dative चिताय (citā́ya) चिताभ्याम् (citā́bhyām) चितेभ्यः (citébhyaḥ)
ablative चितात् (citā́t) चिताभ्याम् (citā́bhyām) चितेभ्यः (citébhyaḥ)
genitive चितस्य (citásya) चितयोः (citáyoḥ) चितानाम् (citā́nām)
locative चिते (cité) चितयोः (citáyoḥ) चितेषु (citéṣu)
vocative चित (cíta) चिते (cíte) चितानि (cítāni)
चिता¹ (cítā¹)
  • ¹Vedic

References