कठिनहृदय

Sanskrit

Alternative scripts

Etymology

From कठिन (kaṭhina) +‎ हृदय (hṛdaya).

Pronunciation

Adjective

कठिनहृदय • (kaṭhinahṛdaya) stem

  1. "hard-hearted" cruel, unkind

Declension

Masculine a-stem declension of कठिनहृदय
singular dual plural
nominative कठिनहृदयः (kaṭhinahṛdayaḥ) कठिनहृदयौ (kaṭhinahṛdayau)
कठिनहृदया¹ (kaṭhinahṛdayā¹)
कठिनहृदयाः (kaṭhinahṛdayāḥ)
कठिनहृदयासः¹ (kaṭhinahṛdayāsaḥ¹)
accusative कठिनहृदयम् (kaṭhinahṛdayam) कठिनहृदयौ (kaṭhinahṛdayau)
कठिनहृदया¹ (kaṭhinahṛdayā¹)
कठिनहृदयान् (kaṭhinahṛdayān)
instrumental कठिनहृदयेन (kaṭhinahṛdayena) कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयैः (kaṭhinahṛdayaiḥ)
कठिनहृदयेभिः¹ (kaṭhinahṛdayebhiḥ¹)
dative कठिनहृदयाय (kaṭhinahṛdayāya) कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ)
ablative कठिनहृदयात् (kaṭhinahṛdayāt) कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ)
genitive कठिनहृदयस्य (kaṭhinahṛdayasya) कठिनहृदययोः (kaṭhinahṛdayayoḥ) कठिनहृदयानाम् (kaṭhinahṛdayānām)
locative कठिनहृदये (kaṭhinahṛdaye) कठिनहृदययोः (kaṭhinahṛdayayoḥ) कठिनहृदयेषु (kaṭhinahṛdayeṣu)
vocative कठिनहृदय (kaṭhinahṛdaya) कठिनहृदयौ (kaṭhinahṛdayau)
कठिनहृदया¹ (kaṭhinahṛdayā¹)
कठिनहृदयाः (kaṭhinahṛdayāḥ)
कठिनहृदयासः¹ (kaṭhinahṛdayāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कठिनहृदया
singular dual plural
nominative कठिनहृदया (kaṭhinahṛdayā) कठिनहृदये (kaṭhinahṛdaye) कठिनहृदयाः (kaṭhinahṛdayāḥ)
accusative कठिनहृदयाम् (kaṭhinahṛdayām) कठिनहृदये (kaṭhinahṛdaye) कठिनहृदयाः (kaṭhinahṛdayāḥ)
instrumental कठिनहृदयया (kaṭhinahṛdayayā)
कठिनहृदया¹ (kaṭhinahṛdayā¹)
कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयाभिः (kaṭhinahṛdayābhiḥ)
dative कठिनहृदयायै (kaṭhinahṛdayāyai) कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयाभ्यः (kaṭhinahṛdayābhyaḥ)
ablative कठिनहृदयायाः (kaṭhinahṛdayāyāḥ)
कठिनहृदयायै² (kaṭhinahṛdayāyai²)
कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयाभ्यः (kaṭhinahṛdayābhyaḥ)
genitive कठिनहृदयायाः (kaṭhinahṛdayāyāḥ)
कठिनहृदयायै² (kaṭhinahṛdayāyai²)
कठिनहृदययोः (kaṭhinahṛdayayoḥ) कठिनहृदयानाम् (kaṭhinahṛdayānām)
locative कठिनहृदयायाम् (kaṭhinahṛdayāyām) कठिनहृदययोः (kaṭhinahṛdayayoḥ) कठिनहृदयासु (kaṭhinahṛdayāsu)
vocative कठिनहृदये (kaṭhinahṛdaye) कठिनहृदये (kaṭhinahṛdaye) कठिनहृदयाः (kaṭhinahṛdayāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कठिनहृदय
singular dual plural
nominative कठिनहृदयम् (kaṭhinahṛdayam) कठिनहृदये (kaṭhinahṛdaye) कठिनहृदयानि (kaṭhinahṛdayāni)
कठिनहृदया¹ (kaṭhinahṛdayā¹)
accusative कठिनहृदयम् (kaṭhinahṛdayam) कठिनहृदये (kaṭhinahṛdaye) कठिनहृदयानि (kaṭhinahṛdayāni)
कठिनहृदया¹ (kaṭhinahṛdayā¹)
instrumental कठिनहृदयेन (kaṭhinahṛdayena) कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयैः (kaṭhinahṛdayaiḥ)
कठिनहृदयेभिः¹ (kaṭhinahṛdayebhiḥ¹)
dative कठिनहृदयाय (kaṭhinahṛdayāya) कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ)
ablative कठिनहृदयात् (kaṭhinahṛdayāt) कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ)
genitive कठिनहृदयस्य (kaṭhinahṛdayasya) कठिनहृदययोः (kaṭhinahṛdayayoḥ) कठिनहृदयानाम् (kaṭhinahṛdayānām)
locative कठिनहृदये (kaṭhinahṛdaye) कठिनहृदययोः (kaṭhinahṛdayayoḥ) कठिनहृदयेषु (kaṭhinahṛdayeṣu)
vocative कठिनहृदय (kaṭhinahṛdaya) कठिनहृदये (kaṭhinahṛdaye) कठिनहृदयानि (kaṭhinahṛdayāni)
कठिनहृदया¹ (kaṭhinahṛdayā¹)
  • ¹Vedic

References