कठिनहृदय
Sanskrit
Alternative scripts
Alternative scripts
- কঠিনহৃদয় (Assamese script)
- ᬓᬞᬶᬦᬳᬺᬤᬬ (Balinese script)
- কঠিনহৃদয় (Bengali script)
- 𑰎𑰙𑰰𑰡𑰮𑰴𑰟𑰧 (Bhaiksuki script)
- 𑀓𑀞𑀺𑀦𑀳𑀾𑀤𑀬 (Brahmi script)
- ကဌိနဟၖဒယ (Burmese script)
- કઠિનહૃદય (Gujarati script)
- ਕਠਿਨਹ੍ਰਦਯ (Gurmukhi script)
- 𑌕𑌠𑌿𑌨𑌹𑍃𑌦𑌯 (Grantha script)
- ꦏꦜꦶꦤꦲꦽꦢꦪ (Javanese script)
- 𑂍𑂘𑂱𑂢𑂯𑃂𑂠𑂨 (Kaithi script)
- ಕಠಿನಹೃದಯ (Kannada script)
- កឋិនហ្ឫទយ (Khmer script)
- ກຐິນຫ຺ຣິທຍ (Lao script)
- കഠിനഹൃദയ (Malayalam script)
- ᡬᠠᡱᡳᠨᠠᡥᡵᡳᡩᠠᠶᠠ (Manchu script)
- 𑘎𑘙𑘱𑘡𑘮𑘵𑘟𑘧 (Modi script)
- ᢉᠠᢍᠢᠨᠠᠾᠷᠢᢑᠠᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦮𑦹𑧒𑧁𑧎𑧖𑦿𑧇 (Nandinagari script)
- 𑐎𑐛𑐶𑐣𑐴𑐺𑐡𑐫 (Newa script)
- କଠିନହୃଦଯ (Odia script)
- ꢒꢝꢶꢥꢲꢺꢣꢫ (Saurashtra script)
- 𑆑𑆜𑆴𑆤𑆲𑆸𑆢𑆪 (Sharada script)
- 𑖎𑖙𑖰𑖡𑖮𑖴𑖟𑖧 (Siddham script)
- කඨිනහෘදය (Sinhalese script)
- 𑩜𑩧𑩑𑩯𑪂𑩙𑩭𑩻 (Soyombo script)
- 𑚊𑚕𑚮𑚝𑚩𑚛𑚣 (Takri script)
- கடி²நஹ்ரித³ய (Tamil script)
- కఠినహృదయ (Telugu script)
- กฐินหฺฤทย (Thai script)
- ཀ་ཋི་ན་ཧྲྀ་ད་ཡ (Tibetan script)
- 𑒏𑒚𑒱𑒢𑒯𑒵𑒠𑒨 (Tirhuta script)
- 𑨋𑨕𑨁𑨝𑨱𑨼𑨉𑨛𑨪 (Zanabazar Square script)
Etymology
From कठिन (kaṭhina) + हृदय (hṛdaya).
Pronunciation
- (Vedic) IPA(key): /kɐ.ʈʰi.nɐ.ɦr̩.dɐ.jɐ/
- (Classical Sanskrit) IPA(key): /kɐ.ʈʰi.n̪ɐ.ɦr̩.d̪ɐ.jɐ/
Adjective
कठिनहृदय • (kaṭhinahṛdaya) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | कठिनहृदयः (kaṭhinahṛdayaḥ) | कठिनहृदयौ (kaṭhinahṛdayau) कठिनहृदया¹ (kaṭhinahṛdayā¹) |
कठिनहृदयाः (kaṭhinahṛdayāḥ) कठिनहृदयासः¹ (kaṭhinahṛdayāsaḥ¹) |
| accusative | कठिनहृदयम् (kaṭhinahṛdayam) | कठिनहृदयौ (kaṭhinahṛdayau) कठिनहृदया¹ (kaṭhinahṛdayā¹) |
कठिनहृदयान् (kaṭhinahṛdayān) |
| instrumental | कठिनहृदयेन (kaṭhinahṛdayena) | कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयैः (kaṭhinahṛdayaiḥ) कठिनहृदयेभिः¹ (kaṭhinahṛdayebhiḥ¹) |
| dative | कठिनहृदयाय (kaṭhinahṛdayāya) | कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ) |
| ablative | कठिनहृदयात् (kaṭhinahṛdayāt) | कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ) |
| genitive | कठिनहृदयस्य (kaṭhinahṛdayasya) | कठिनहृदययोः (kaṭhinahṛdayayoḥ) | कठिनहृदयानाम् (kaṭhinahṛdayānām) |
| locative | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदययोः (kaṭhinahṛdayayoḥ) | कठिनहृदयेषु (kaṭhinahṛdayeṣu) |
| vocative | कठिनहृदय (kaṭhinahṛdaya) | कठिनहृदयौ (kaṭhinahṛdayau) कठिनहृदया¹ (kaṭhinahṛdayā¹) |
कठिनहृदयाः (kaṭhinahṛdayāḥ) कठिनहृदयासः¹ (kaṭhinahṛdayāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | कठिनहृदया (kaṭhinahṛdayā) | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदयाः (kaṭhinahṛdayāḥ) |
| accusative | कठिनहृदयाम् (kaṭhinahṛdayām) | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदयाः (kaṭhinahṛdayāḥ) |
| instrumental | कठिनहृदयया (kaṭhinahṛdayayā) कठिनहृदया¹ (kaṭhinahṛdayā¹) |
कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयाभिः (kaṭhinahṛdayābhiḥ) |
| dative | कठिनहृदयायै (kaṭhinahṛdayāyai) | कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयाभ्यः (kaṭhinahṛdayābhyaḥ) |
| ablative | कठिनहृदयायाः (kaṭhinahṛdayāyāḥ) कठिनहृदयायै² (kaṭhinahṛdayāyai²) |
कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयाभ्यः (kaṭhinahṛdayābhyaḥ) |
| genitive | कठिनहृदयायाः (kaṭhinahṛdayāyāḥ) कठिनहृदयायै² (kaṭhinahṛdayāyai²) |
कठिनहृदययोः (kaṭhinahṛdayayoḥ) | कठिनहृदयानाम् (kaṭhinahṛdayānām) |
| locative | कठिनहृदयायाम् (kaṭhinahṛdayāyām) | कठिनहृदययोः (kaṭhinahṛdayayoḥ) | कठिनहृदयासु (kaṭhinahṛdayāsu) |
| vocative | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदयाः (kaṭhinahṛdayāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | कठिनहृदयम् (kaṭhinahṛdayam) | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदयानि (kaṭhinahṛdayāni) कठिनहृदया¹ (kaṭhinahṛdayā¹) |
| accusative | कठिनहृदयम् (kaṭhinahṛdayam) | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदयानि (kaṭhinahṛdayāni) कठिनहृदया¹ (kaṭhinahṛdayā¹) |
| instrumental | कठिनहृदयेन (kaṭhinahṛdayena) | कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयैः (kaṭhinahṛdayaiḥ) कठिनहृदयेभिः¹ (kaṭhinahṛdayebhiḥ¹) |
| dative | कठिनहृदयाय (kaṭhinahṛdayāya) | कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ) |
| ablative | कठिनहृदयात् (kaṭhinahṛdayāt) | कठिनहृदयाभ्याम् (kaṭhinahṛdayābhyām) | कठिनहृदयेभ्यः (kaṭhinahṛdayebhyaḥ) |
| genitive | कठिनहृदयस्य (kaṭhinahṛdayasya) | कठिनहृदययोः (kaṭhinahṛdayayoḥ) | कठिनहृदयानाम् (kaṭhinahṛdayānām) |
| locative | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदययोः (kaṭhinahṛdayayoḥ) | कठिनहृदयेषु (kaṭhinahṛdayeṣu) |
| vocative | कठिनहृदय (kaṭhinahṛdaya) | कठिनहृदये (kaṭhinahṛdaye) | कठिनहृदयानि (kaṭhinahṛdayāni) कठिनहृदया¹ (kaṭhinahṛdayā¹) |
- ¹Vedic
References
- Monier Williams (1899) “कठिनहृदय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 244.