कठिनत्व

Sanskrit

Alternative scripts

Etymology

From कठिन (kaṭhina) +‎ -त्व (-tva).

Pronunciation

Noun

कठिनत्व • (kaṭhinatva) stemn

  1. hardness, firmness, harshness, severity
  2. difficulty, obscurity

Declension

Neuter a-stem declension of कठिनत्व
singular dual plural
nominative कठिनत्वम् (kaṭhinatvam) कठिनत्वे (kaṭhinatve) कठिनत्वानि (kaṭhinatvāni)
कठिनत्वा¹ (kaṭhinatvā¹)
accusative कठिनत्वम् (kaṭhinatvam) कठिनत्वे (kaṭhinatve) कठिनत्वानि (kaṭhinatvāni)
कठिनत्वा¹ (kaṭhinatvā¹)
instrumental कठिनत्वेन (kaṭhinatvena) कठिनत्वाभ्याम् (kaṭhinatvābhyām) कठिनत्वैः (kaṭhinatvaiḥ)
कठिनत्वेभिः¹ (kaṭhinatvebhiḥ¹)
dative कठिनत्वाय (kaṭhinatvāya) कठिनत्वाभ्याम् (kaṭhinatvābhyām) कठिनत्वेभ्यः (kaṭhinatvebhyaḥ)
ablative कठिनत्वात् (kaṭhinatvāt) कठिनत्वाभ्याम् (kaṭhinatvābhyām) कठिनत्वेभ्यः (kaṭhinatvebhyaḥ)
genitive कठिनत्वस्य (kaṭhinatvasya) कठिनत्वयोः (kaṭhinatvayoḥ) कठिनत्वानाम् (kaṭhinatvānām)
locative कठिनत्वे (kaṭhinatve) कठिनत्वयोः (kaṭhinatvayoḥ) कठिनत्वेषु (kaṭhinatveṣu)
vocative कठिनत्व (kaṭhinatva) कठिनत्वे (kaṭhinatve) कठिनत्वानि (kaṭhinatvāni)
कठिनत्वा¹ (kaṭhinatvā¹)
  • ¹Vedic

Synonyms

References