-त्व

See also: त्व

Hindi

Etymology

Borrowed from Sanskrit -त्व (-tva). Doublet of -पन (-pan).

Pronunciation

  • (Delhi) IPA(key): /t̪ʋᵊ/, [t̪wᵊ]

Suffix

-त्व • (-tvam

  1. forms abstract nouns from Sanskrit-borrowed words
    गुरु (guru, heavy, weighty) + ‎-त्व (-tva) → ‎गुरुत्व (gurutva, gravity; heft)

Derived terms

References

Marathi

Etymology

Borrowed from Sanskrit -त्व (-tva).

Pronunciation

  • IPA(key): /.t̪ʋə/

Suffix

-त्व • (-tva)

  1. forms abstract nouns from Sanskrit-borrowed words
    दायी (dāyī, responsible) + ‎-त्व (-tva) → ‎दायित्व (dāyitva, responsibility)

Derived terms

Marathi terms suffixed with -त्व

References

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *-twám, from Proto-Indo-Iranian *-twám, from Proto-Indo-European *-twóm, thematicized from *-tu.

Compare Proto-Balto-Slavic *-istwas (-hood, -ness) and Proto-Slavic *-ьstvo.

Alternative forms

  • -त्वन (-tvaná)Vedic

Pronunciation

Suffix

-त्व • (-tván

  1. forms abstract nouns
    Synonym: -ता f (-tā)
    अमृत (amṛ́ta, immortal) + ‎-त्व (-tvá) → ‎अमृतत्व (amṛtatvá, immortality)
Declension
Neuter a-stem declension of -त्व
singular dual plural
nominative -त्वम् (-tvám) -त्वे (-tvé) -त्वानि (-tvā́ni)
-त्वा¹ (-tvā́¹)
accusative -त्वम् (-tvám) -त्वे (-tvé) -त्वानि (-tvā́ni)
-त्वा¹ (-tvā́¹)
instrumental -त्वेन (-tvéna) -त्वाभ्याम् (-tvā́bhyām) -त्वैः (-tvaíḥ)
-त्वेभिः¹ (-tvébhiḥ¹)
dative -त्वाय (-tvā́ya) -त्वाभ्याम् (-tvā́bhyām) -त्वेभ्यः (-tvébhyaḥ)
ablative -त्वात् (-tvā́t) -त्वाभ्याम् (-tvā́bhyām) -त्वेभ्यः (-tvébhyaḥ)
genitive -त्वस्य (-tvásya) -त्वयोः (-tváyoḥ) -त्वानाम् (-tvā́nām)
locative -त्वे (-tvé) -त्वयोः (-tváyoḥ) -त्वेषु (-tvéṣu)
vocative -त्व (-tvá) -त्वे (-tvé) -त्वानि (-tvā́ni)
-त्वा¹ (-tvā́¹)
  • ¹Vedic
Derived terms
  • धर्मित्व (dharmitva, virtuousness, faithfulness, justice)
  • यक्षिणीत्व (yakṣiṇītva, being a yakshini)
  • शीलत्व (śīlatva, virtuousness)
Descendants
  • Bengali: -ত্ব (-tto) (learned)
  • Hindi: -पन (-pan)
  • Hindi: -त्व (-tva) (learned)
  • Marathi: -त्व (-tva)
  • Punjabi: -تّ (-att) / -ਅੱਤ

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Suffix

-त्व • (-tva) (Vedic)

  1. forms gerundives from roots
    Synonyms: -य (-ya), -तव्य (-tavyà), -अनीय (-anī́ya)
    वच् (vac, to speak) + ‎-त्व (-tva) → ‎वक्त्व (váktva, to be spoken)
Declension
Masculine a-stem declension of -त्व
singular dual plural
nominative -त्वः (-tvaḥ) -त्वौ (-tvau)
-त्वा¹ (-tvā¹)
-त्वाः (-tvāḥ)
-त्वासः¹ (-tvāsaḥ¹)
accusative -त्वम् (-tvam) -त्वौ (-tvau)
-त्वा¹ (-tvā¹)
-त्वान् (-tvān)
instrumental -त्वेन (-tvena) -त्वाभ्याम् (-tvābhyām) -त्वैः (-tvaiḥ)
-त्वेभिः¹ (-tvebhiḥ¹)
dative -त्वाय (-tvāya) -त्वाभ्याम् (-tvābhyām) -त्वेभ्यः (-tvebhyaḥ)
ablative -त्वात् (-tvāt) -त्वाभ्याम् (-tvābhyām) -त्वेभ्यः (-tvebhyaḥ)
genitive -त्वस्य (-tvasya) -त्वयोः (-tvayoḥ) -त्वानाम् (-tvānām)
locative -त्वे (-tve) -त्वयोः (-tvayoḥ) -त्वेषु (-tveṣu)
vocative -त्व (-tva) -त्वौ (-tvau)
-त्वा¹ (-tvā¹)
-त्वाः (-tvāḥ)
-त्वासः¹ (-tvāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of -त्वा
singular dual plural
nominative -त्वा (-tvā) -त्वे (-tve) -त्वाः (-tvāḥ)
accusative -त्वाम् (-tvām) -त्वे (-tve) -त्वाः (-tvāḥ)
instrumental -त्वया (-tvayā)
-त्वा¹ (-tvā¹)
-त्वाभ्याम् (-tvābhyām) -त्वाभिः (-tvābhiḥ)
dative -त्वायै (-tvāyai) -त्वाभ्याम् (-tvābhyām) -त्वाभ्यः (-tvābhyaḥ)
ablative -त्वायाः (-tvāyāḥ)
-त्वायै² (-tvāyai²)
-त्वाभ्याम् (-tvābhyām) -त्वाभ्यः (-tvābhyaḥ)
genitive -त्वायाः (-tvāyāḥ)
-त्वायै² (-tvāyai²)
-त्वयोः (-tvayoḥ) -त्वानाम् (-tvānām)
locative -त्वायाम् (-tvāyām) -त्वयोः (-tvayoḥ) -त्वासु (-tvāsu)
vocative -त्वे (-tve) -त्वे (-tve) -त्वाः (-tvāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -त्व
singular dual plural
nominative -त्वम् (-tvam) -त्वे (-tve) -त्वानि (-tvāni)
-त्वा¹ (-tvā¹)
accusative -त्वम् (-tvam) -त्वे (-tve) -त्वानि (-tvāni)
-त्वा¹ (-tvā¹)
instrumental -त्वेन (-tvena) -त्वाभ्याम् (-tvābhyām) -त्वैः (-tvaiḥ)
-त्वेभिः¹ (-tvebhiḥ¹)
dative -त्वाय (-tvāya) -त्वाभ्याम् (-tvābhyām) -त्वेभ्यः (-tvebhyaḥ)
ablative -त्वात् (-tvāt) -त्वाभ्याम् (-tvābhyām) -त्वेभ्यः (-tvebhyaḥ)
genitive -त्वस्य (-tvasya) -त्वयोः (-tvayoḥ) -त्वानाम् (-tvānām)
locative -त्वे (-tve) -त्वयोः (-tvayoḥ) -त्वेषु (-tveṣu)
vocative -त्व (-tva) -त्वे (-tve) -त्वानि (-tvāni)
-त्वा¹ (-tvā¹)
  • ¹Vedic

Further reading

  • Wackernagel, Jakob (1896-1964) Altindische Grammatik [Grammar of Ancient Indian] (Indogermanische Bibliothek. 2. Reihe: Wörterbücher) (in German), Göttingen: Vandenhoeck & Ruprecht, 526-7, pages 711-6