बहुत्व

See also: बहुता

Sanskrit

Alternative scripts

Etymology

From बहु (bahú) +‎ -त्व (-tva).

Pronunciation

Noun

बहुत्व • (bahútva) stemn

  1. muchness, abundance, multitude
  2. plurality, majority

Declension

Neuter a-stem declension of बहुत्व
singular dual plural
nominative बहुत्वम् (bahútvam) बहुत्वे (bahútve) बहुत्वानि (bahútvāni)
बहुत्वा¹ (bahútvā¹)
accusative बहुत्वम् (bahútvam) बहुत्वे (bahútve) बहुत्वानि (bahútvāni)
बहुत्वा¹ (bahútvā¹)
instrumental बहुत्वेन (bahútvena) बहुत्वाभ्याम् (bahútvābhyām) बहुत्वैः (bahútvaiḥ)
बहुत्वेभिः¹ (bahútvebhiḥ¹)
dative बहुत्वाय (bahútvāya) बहुत्वाभ्याम् (bahútvābhyām) बहुत्वेभ्यः (bahútvebhyaḥ)
ablative बहुत्वात् (bahútvāt) बहुत्वाभ्याम् (bahútvābhyām) बहुत्वेभ्यः (bahútvebhyaḥ)
genitive बहुत्वस्य (bahútvasya) बहुत्वयोः (bahútvayoḥ) बहुत्वानाम् (bahútvānām)
locative बहुत्वे (bahútve) बहुत्वयोः (bahútvayoḥ) बहुत्वेषु (bahútveṣu)
vocative बहुत्व (báhutva) बहुत्वे (báhutve) बहुत्वानि (báhutvāni)
बहुत्वा¹ (báhutvā¹)
  • ¹Vedic

Descendants

References