बहुता

Sanskrit

Alternative scripts

Etymology

From बहु (bahú) +‎ -ता (-tā).

Pronunciation

Noun

बहुता • (bahútā) stemf

  1. muchness, abundance, multitude
  2. plurality, majority

Declension

Feminine ā-stem declension of बहुता
singular dual plural
nominative बहुता (bahútā) बहुते (bahúte) बहुताः (bahútāḥ)
accusative बहुताम् (bahútām) बहुते (bahúte) बहुताः (bahútāḥ)
instrumental बहुतया (bahútayā)
बहुता¹ (bahútā¹)
बहुताभ्याम् (bahútābhyām) बहुताभिः (bahútābhiḥ)
dative बहुतायै (bahútāyai) बहुताभ्याम् (bahútābhyām) बहुताभ्यः (bahútābhyaḥ)
ablative बहुतायाः (bahútāyāḥ)
बहुतायै² (bahútāyai²)
बहुताभ्याम् (bahútābhyām) बहुताभ्यः (bahútābhyaḥ)
genitive बहुतायाः (bahútāyāḥ)
बहुतायै² (bahútāyai²)
बहुतयोः (bahútayoḥ) बहुतानाम् (bahútānām)
locative बहुतायाम् (bahútāyām) बहुतयोः (bahútayoḥ) बहुतासु (bahútāsu)
vocative बहुते (báhute) बहुते (báhute) बहुताः (báhutāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References