गुरुत्व

Hindi

Etymology

Borrowed from Sanskrit गुरुत्व (gurutva). Equivalent to गुरु (guru) +‎ -त्व (-tva).

Pronunciation

  • (Delhi) IPA(key): /ɡʊ.ɾʊt̪.ʋə/, [ɡʊ.ɾʊt̪.wɐ]

Noun

गुरुत्व • (gurutvam

  1. (physics) gravity
  2. heaviness, weight
  3. (phonetics) length, gemination

Declension

Declension of गुरुत्व (masc cons-stem)
singular plural
direct गुरुत्व
gurutva
गुरुत्व
gurutva
oblique गुरुत्व
gurutva
गुरुत्वों
gurutvõ
vocative गुरुत्व
gurutva
गुरुत्वो
gurutvo

Derived terms

References

Sanskrit

Etymology

Compound of गुरु (gurú, heavy) +‎ -त्व (-tva, forms abstract nouns).

Pronunciation

Noun

गुरुत्व • (gurútva) stemn

  1. weight

Declension

Neuter a-stem declension of गुरुत्व
singular dual plural
nominative गुरुत्वम् (gurútvam) गुरुत्वे (gurútve) गुरुत्वानि (gurútvāni)
गुरुत्वा¹ (gurútvā¹)
accusative गुरुत्वम् (gurútvam) गुरुत्वे (gurútve) गुरुत्वानि (gurútvāni)
गुरुत्वा¹ (gurútvā¹)
instrumental गुरुत्वेन (gurútvena) गुरुत्वाभ्याम् (gurútvābhyām) गुरुत्वैः (gurútvaiḥ)
गुरुत्वेभिः¹ (gurútvebhiḥ¹)
dative गुरुत्वाय (gurútvāya) गुरुत्वाभ्याम् (gurútvābhyām) गुरुत्वेभ्यः (gurútvebhyaḥ)
ablative गुरुत्वात् (gurútvāt) गुरुत्वाभ्याम् (gurútvābhyām) गुरुत्वेभ्यः (gurútvebhyaḥ)
genitive गुरुत्वस्य (gurútvasya) गुरुत्वयोः (gurútvayoḥ) गुरुत्वानाम् (gurútvānām)
locative गुरुत्वे (gurútve) गुरुत्वयोः (gurútvayoḥ) गुरुत्वेषु (gurútveṣu)
vocative गुरुत्व (gúrutva) गुरुत्वे (gúrutve) गुरुत्वानि (gúrutvāni)
गुरुत्वा¹ (gúrutvā¹)
  • ¹Vedic

Descendants

  • Hindi: गुरुत्व (gurutva)
  • Telugu: గురుత్వము (gurutvamu)

References