गुरुत्वाकर्षण

Bhojpuri

Etymology

Learned borrowing from Sanskrit गुरुत्वाकर्षण (gurutvākarṣaṇa)

Noun

गुरुत्वाकर्षण (gurutvākarṣaṇm (Kaithi 𑂏𑂳𑂩𑂳𑂞𑂹𑂫𑂰𑂍𑂩𑂹𑂭𑂝)

  1. gravity

Hindi

Etymology

Learned borrowing from Sanskrit गुरुत्वाकर्षण (gurutvākarṣaṇa).

Pronunciation

(Delhi) IPA(key): /ɡʊ.ɾʊt̪.ʋɑː.kəɾ.ʂəɳ/, [ɡʊ.ɾʊt̪.wäː.kɐɾ.ʃɐ̃ɳ]

Noun

गुरुत्वाकर्षण • (gurutvākarṣaṇm

  1. gravity

Declension

Declension of गुरुत्वाकर्षण (masc cons-stem)
singular plural
direct गुरुत्वाकर्षण
gurutvākarṣaṇ
गुरुत्वाकर्षण
gurutvākarṣaṇ
oblique गुरुत्वाकर्षण
gurutvākarṣaṇ
गुरुत्वाकर्षणों
gurutvākarṣaṇõ
vocative गुरुत्वाकर्षण
gurutvākarṣaṇ
गुरुत्वाकर्षणो
gurutvākarṣaṇo

Sanskrit

Alternative scripts

Etymology

Compound of गुरुत्व (gurutva, weight) +‎ आकर्षण (ākarṣaṇa, attraction).

Pronunciation

Noun

गुरुत्वाकर्षण • (gurutvākarṣaṇa) stemm

  1. gravity

Declension

Masculine a-stem declension of गुरुत्वाकर्षण
singular dual plural
nominative गुरुत्वाकर्षणः (gurutvākarṣaṇaḥ) गुरुत्वाकर्षणौ (gurutvākarṣaṇau) गुरुत्वाकर्षणाः (gurutvākarṣaṇāḥ)
accusative गुरुत्वाकर्षणम् (gurutvākarṣaṇam) गुरुत्वाकर्षणौ (gurutvākarṣaṇau) गुरुत्वाकर्षणान् (gurutvākarṣaṇān)
instrumental गुरुत्वाकर्षणेन (gurutvākarṣaṇena) गुरुत्वाकर्षणाभ्याम् (gurutvākarṣaṇābhyām) गुरुत्वाकर्षणैः (gurutvākarṣaṇaiḥ)
dative गुरुत्वाकर्षणाय (gurutvākarṣaṇāya) गुरुत्वाकर्षणाभ्याम् (gurutvākarṣaṇābhyām) गुरुत्वाकर्षणेभ्यः (gurutvākarṣaṇebhyaḥ)
ablative गुरुत्वाकर्षणात् (gurutvākarṣaṇāt) गुरुत्वाकर्षणाभ्याम् (gurutvākarṣaṇābhyām) गुरुत्वाकर्षणेभ्यः (gurutvākarṣaṇebhyaḥ)
genitive गुरुत्वाकर्षणस्य (gurutvākarṣaṇasya) गुरुत्वाकर्षणयोः (gurutvākarṣaṇayoḥ) गुरुत्वाकर्षणानाम् (gurutvākarṣaṇānām)
locative गुरुत्वाकर्षणे (gurutvākarṣaṇe) गुरुत्वाकर्षणयोः (gurutvākarṣaṇayoḥ) गुरुत्वाकर्षणेषु (gurutvākarṣaṇeṣu)
vocative गुरुत्वाकर्षण (gurutvākarṣaṇa) गुरुत्वाकर्षणौ (gurutvākarṣaṇau) गुरुत्वाकर्षणाः (gurutvākarṣaṇāḥ)