त्व

See also: -त्व and तव

Sanskrit

Alternative forms

  • त्वद् (tvad), त्वत् (tvat)alternate constructions of pronominal base

Alternative scripts

Etymology 1

Ultimately from Proto-Indo-European *túh₂.

Pronunciation

Pronoun

त्व • (tvá)

  1. the base of त्वम् (tvám), the second-person personal pronoun.

Etymology 2

From Proto-Indo-Aryan *twás, from Proto-Indo-Iranian *twás, from Proto-Indo-European *twós. Cognate with Old Avestan 𐬚𐬡𐬀 (θβa), Ancient Greek σός (sós).

Pronoun

त्व • (tvá) (Vedic)

  1. thy, your
Declension
Masculine a-stem declension of त्व
singular dual plural
nominative त्वः (tváḥ) त्वौ (tvaú)
त्वा¹ (tvā́¹)
त्वाः (tvā́ḥ)
त्वासः¹ (tvā́saḥ¹)
accusative त्वम् (tvám) त्वौ (tvaú)
त्वा¹ (tvā́¹)
त्वान् (tvā́n)
instrumental त्वेन (tvéna) त्वाभ्याम् (tvā́bhyām) त्वैः (tvaíḥ)
त्वेभिः¹ (tvébhiḥ¹)
dative त्वाय (tvā́ya) त्वाभ्याम् (tvā́bhyām) त्वेभ्यः (tvébhyaḥ)
ablative त्वात् (tvā́t) त्वाभ्याम् (tvā́bhyām) त्वेभ्यः (tvébhyaḥ)
genitive त्वस्य (tvásya) त्वयोः (tváyoḥ) त्वानाम् (tvā́nām)
locative त्वे (tvé) त्वयोः (tváyoḥ) त्वेषु (tvéṣu)
vocative त्व (tvá) त्वौ (tvaú)
त्वा¹ (tvā́¹)
त्वाः (tvā́ḥ)
त्वासः¹ (tvā́saḥ¹)
  • ¹Vedic
Feminine ā-stem declension of त्वा
singular dual plural
nominative त्वाः (tvā́ḥ) त्वौ (tvaú)
त्वा¹ (tvā́¹)
त्वाः (tvā́ḥ)
accusative त्वाम् (tvā́m) त्वौ (tvaú)
त्वा¹ (tvā́¹)
त्वाः (tvā́ḥ)
त्वः² (tváḥ²)
instrumental त्वा (tvā́) त्वाभ्याम् (tvā́bhyām) त्वाभिः (tvā́bhiḥ)
dative त्वे (tvé) त्वाभ्याम् (tvā́bhyām) त्वाभ्यः (tvā́bhyaḥ)
ablative त्वः (tváḥ) त्वाभ्याम् (tvā́bhyām) त्वाभ्यः (tvā́bhyaḥ)
genitive त्वः (tváḥ) त्वोः (tvóḥ) त्वानाम् (tvā́nām)
त्वाम्² (tvā́m²)
locative त्वि (tví) त्वोः (tvóḥ) त्वासु (tvā́su)
vocative त्वाः (tvā́ḥ) त्वौ (tvaú)
त्वा¹ (tvā́¹)
त्वाः (tvā́ḥ)
  • ¹Vedic
  • ²Perhaps
Neuter a-stem declension of त्व
singular dual plural
nominative त्वम् (tvám) त्वे (tvé) त्वानि (tvā́ni)
त्वा¹ (tvā́¹)
accusative त्वम् (tvám) त्वे (tvé) त्वानि (tvā́ni)
त्वा¹ (tvā́¹)
instrumental त्वेन (tvéna) त्वाभ्याम् (tvā́bhyām) त्वैः (tvaíḥ)
त्वेभिः¹ (tvébhiḥ¹)
dative त्वाय (tvā́ya) त्वाभ्याम् (tvā́bhyām) त्वेभ्यः (tvébhyaḥ)
ablative त्वात् (tvā́t) त्वाभ्याम् (tvā́bhyām) त्वेभ्यः (tvébhyaḥ)
genitive त्वस्य (tvásya) त्वयोः (tváyoḥ) त्वानाम् (tvā́nām)
locative त्वे (tvé) त्वयोः (tváyoḥ) त्वेषु (tvéṣu)
vocative त्व (tvá) त्वे (tvé) त्वानि (tvā́ni)
त्वा¹ (tvā́¹)
  • ¹Vedic

Etymology 3

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

त्व • (tva) stem

  1. one, several
    त्व-त्वtva-tvaone - the other
    त्वद्tvadpartly
    त्वद्-त्वद्tvad-tvadpartly-partly
Declension
Masculine pronominal a-stem declension of त्व
singular dual plural
nominative त्वः (tvaḥ) त्वौ (tvau)
त्वा¹ (tvā¹)
त्वे (tve)
accusative त्वम् (tvam) त्वौ (tvau)
त्वा¹ (tvā¹)
त्वान् (tvān)
instrumental त्वेन (tvena) त्वाभ्याम् (tvābhyām) त्वैः (tvaiḥ)
त्वेभिः¹ (tvebhiḥ¹)
dative त्वस्मै (tvasmai) त्वाभ्याम् (tvābhyām) त्वेभ्यः (tvebhyaḥ)
ablative त्वस्मात् (tvasmāt) त्वाभ्याम् (tvābhyām) त्वेभ्यः (tvebhyaḥ)
genitive त्वस्य (tvasya) त्वयोः (tvayoḥ) त्वेषाम् (tveṣām)
locative त्वस्मिन् (tvasmin) त्वयोः (tvayoḥ) त्वेषु (tveṣu)
vocative त्व (tva) त्वौ (tvau)
त्वा¹ (tvā¹)
त्वे (tve)
  • ¹Vedic
Feminine pronominal ā-stem declension of त्वा
singular dual plural
nominative त्वा (tvā) त्वे (tve) त्वाः (tvāḥ)
accusative त्वाम् (tvām) त्वे (tve) त्वाः (tvāḥ)
instrumental त्वया (tvayā)
त्वा¹ (tvā¹)
त्वाभ्याम् (tvābhyām) त्वाभिः (tvābhiḥ)
dative त्वस्यै (tvasyai) त्वाभ्याम् (tvābhyām) त्वाभ्यः (tvābhyaḥ)
ablative त्वस्याः (tvasyāḥ) त्वाभ्याम् (tvābhyām) त्वाभ्यः (tvābhyaḥ)
genitive त्वस्याः (tvasyāḥ) त्वयोः (tvayoḥ) त्वासाम् (tvāsām)
locative त्वस्याम् (tvasyām) त्वयोः (tvayoḥ) त्वासु (tvāsu)
vocative त्वे (tve) त्वे (tve) त्वाः (tvāḥ)
  • ¹Vedic
Neuter pronominal a-stem declension of त्व
singular dual plural
nominative त्वत् (tvat) त्वे (tve) त्वानि (tvāni)
त्वा¹ (tvā¹)
accusative त्वत् (tvat) त्वे (tve) त्वानि (tvāni)
त्वा¹ (tvā¹)
instrumental त्वेन (tvena) त्वाभ्याम् (tvābhyām) त्वैः (tvaiḥ)
त्वेभिः¹ (tvebhiḥ¹)
dative त्वस्मै (tvasmai) त्वाभ्याम् (tvābhyām) त्वेभ्यः (tvebhyaḥ)
ablative त्वस्मात् (tvasmāt) त्वाभ्याम् (tvābhyām) त्वेभ्यः (tvebhyaḥ)
genitive त्वस्य (tvasya) त्वयोः (tvayoḥ) त्वेषाम् (tveṣām)
locative त्वस्मिन् (tvasmin) त्वयोः (tvayoḥ) त्वेषु (tveṣu)
vocative त्वत् (tvat) त्वे (tve) त्वानि (tvāni)
त्वा¹ (tvā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “त्व”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 463, column 2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 682-683