वैकल्पिकत्व

Hindi

Etymology

Learned borrowing from Sanskrit वैकल्पिकत्व (vaikalpikatva). By surface analysis, वैकल्पिक (vaikalpik) +‎ -त्व (-tva).

Pronunciation

  • (Delhi) IPA(key): /ʋɛː.kəl.pɪ.kət̪.ʋᵊ/, [ʋɛː.kɐl.pɪ.kɐt̪.wᵊ]

Noun

वैकल्पिकत्व • (vaikalpikatvam (formal)

  1. synonym of वैकल्पिकता (vaikalpiktā, optionality)

Declension

Declension of वैकल्पिकत्व (masc cons-stem)
singular plural
direct वैकल्पिकत्व
vaikalpikatva
वैकल्पिकत्व
vaikalpikatva
oblique वैकल्पिकत्व
vaikalpikatva
वैकल्पिकत्वों
vaikalpikatvõ
vocative वैकल्पिकत्व
vaikalpikatva
वैकल्पिकत्वो
vaikalpikatvo

Sanskrit

Alternative scripts

Etymology

From वैकल्पिक (vaikalpika) +‎ -त्व (-tva).

Pronunciation

Noun

वैकल्पिकत्व • (vaikalpikatva) stemn

  1. synonym of वैकल्पिकता (vaikalpikatā, optionality)

Declension

Neuter a-stem declension of वैकल्पिकत्व
singular dual plural
nominative वैकल्पिकत्वम् (vaikalpikatvam) वैकल्पिकत्वे (vaikalpikatve) वैकल्पिकत्वानि (vaikalpikatvāni)
वैकल्पिकत्वा¹ (vaikalpikatvā¹)
accusative वैकल्पिकत्वम् (vaikalpikatvam) वैकल्पिकत्वे (vaikalpikatve) वैकल्पिकत्वानि (vaikalpikatvāni)
वैकल्पिकत्वा¹ (vaikalpikatvā¹)
instrumental वैकल्पिकत्वेन (vaikalpikatvena) वैकल्पिकत्वाभ्याम् (vaikalpikatvābhyām) वैकल्पिकत्वैः (vaikalpikatvaiḥ)
वैकल्पिकत्वेभिः¹ (vaikalpikatvebhiḥ¹)
dative वैकल्पिकत्वाय (vaikalpikatvāya) वैकल्पिकत्वाभ्याम् (vaikalpikatvābhyām) वैकल्पिकत्वेभ्यः (vaikalpikatvebhyaḥ)
ablative वैकल्पिकत्वात् (vaikalpikatvāt) वैकल्पिकत्वाभ्याम् (vaikalpikatvābhyām) वैकल्पिकत्वेभ्यः (vaikalpikatvebhyaḥ)
genitive वैकल्पिकत्वस्य (vaikalpikatvasya) वैकल्पिकत्वयोः (vaikalpikatvayoḥ) वैकल्पिकत्वानाम् (vaikalpikatvānām)
locative वैकल्पिकत्वे (vaikalpikatve) वैकल्पिकत्वयोः (vaikalpikatvayoḥ) वैकल्पिकत्वेषु (vaikalpikatveṣu)
vocative वैकल्पिकत्व (vaikalpikatva) वैकल्पिकत्वे (vaikalpikatve) वैकल्पिकत्वानि (vaikalpikatvāni)
वैकल्पिकत्वा¹ (vaikalpikatvā¹)
  • ¹Vedic

Descendants

  • Hindi: वैकल्पिकत्व (vaikalpikatva) (learned)

Further reading