वैकल्पिक

Hindi

Etymology

Learned borrowing from Sanskrit वैकल्पिक (vaikalpika). By surface analysis, विकल्प (vikalp) +‎ -इक (-ik).

Pronunciation

  • (Delhi) IPA(key): /ʋɛː.kəl.pɪk/, [ʋɛː.kɐl.pɪk]

Adjective

वैकल्पिक • (vaikalpik) (indeclinable) (formal)

  1. optional
  2. (rare) dubious, doubtful, uncertain, undecided

Further reading

Sanskrit

Alternative scripts

Etymology

From विकल्प (vikalpa) +‎ -इक (-ika).

Pronunciation

Adjective

वैकल्पिक • (vaikalpika) stem

  1. optional
  2. dubious, doubtful, uncertain, undecided

Declension

Masculine a-stem declension of वैकल्पिक
singular dual plural
nominative वैकल्पिकः (vaikalpikaḥ) वैकल्पिकौ (vaikalpikau)
वैकल्पिका¹ (vaikalpikā¹)
वैकल्पिकाः (vaikalpikāḥ)
वैकल्पिकासः¹ (vaikalpikāsaḥ¹)
accusative वैकल्पिकम् (vaikalpikam) वैकल्पिकौ (vaikalpikau)
वैकल्पिका¹ (vaikalpikā¹)
वैकल्पिकान् (vaikalpikān)
instrumental वैकल्पिकेन (vaikalpikena) वैकल्पिकाभ्याम् (vaikalpikābhyām) वैकल्पिकैः (vaikalpikaiḥ)
वैकल्पिकेभिः¹ (vaikalpikebhiḥ¹)
dative वैकल्पिकाय (vaikalpikāya) वैकल्पिकाभ्याम् (vaikalpikābhyām) वैकल्पिकेभ्यः (vaikalpikebhyaḥ)
ablative वैकल्पिकात् (vaikalpikāt) वैकल्पिकाभ्याम् (vaikalpikābhyām) वैकल्पिकेभ्यः (vaikalpikebhyaḥ)
genitive वैकल्पिकस्य (vaikalpikasya) वैकल्पिकयोः (vaikalpikayoḥ) वैकल्पिकानाम् (vaikalpikānām)
locative वैकल्पिके (vaikalpike) वैकल्पिकयोः (vaikalpikayoḥ) वैकल्पिकेषु (vaikalpikeṣu)
vocative वैकल्पिक (vaikalpika) वैकल्पिकौ (vaikalpikau)
वैकल्पिका¹ (vaikalpikā¹)
वैकल्पिकाः (vaikalpikāḥ)
वैकल्पिकासः¹ (vaikalpikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of वैकल्पिकी
singular dual plural
nominative वैकल्पिकी (vaikalpikī) वैकल्पिक्यौ (vaikalpikyau)
वैकल्पिकी¹ (vaikalpikī¹)
वैकल्पिक्यः (vaikalpikyaḥ)
वैकल्पिकीः¹ (vaikalpikīḥ¹)
accusative वैकल्पिकीम् (vaikalpikīm) वैकल्पिक्यौ (vaikalpikyau)
वैकल्पिकी¹ (vaikalpikī¹)
वैकल्पिकीः (vaikalpikīḥ)
instrumental वैकल्पिक्या (vaikalpikyā) वैकल्पिकीभ्याम् (vaikalpikībhyām) वैकल्पिकीभिः (vaikalpikībhiḥ)
dative वैकल्पिक्यै (vaikalpikyai) वैकल्पिकीभ्याम् (vaikalpikībhyām) वैकल्पिकीभ्यः (vaikalpikībhyaḥ)
ablative वैकल्पिक्याः (vaikalpikyāḥ)
वैकल्पिक्यै² (vaikalpikyai²)
वैकल्पिकीभ्याम् (vaikalpikībhyām) वैकल्पिकीभ्यः (vaikalpikībhyaḥ)
genitive वैकल्पिक्याः (vaikalpikyāḥ)
वैकल्पिक्यै² (vaikalpikyai²)
वैकल्पिक्योः (vaikalpikyoḥ) वैकल्पिकीनाम् (vaikalpikīnām)
locative वैकल्पिक्याम् (vaikalpikyām) वैकल्पिक्योः (vaikalpikyoḥ) वैकल्पिकीषु (vaikalpikīṣu)
vocative वैकल्पिकि (vaikalpiki) वैकल्पिक्यौ (vaikalpikyau)
वैकल्पिकी¹ (vaikalpikī¹)
वैकल्पिक्यः (vaikalpikyaḥ)
वैकल्पिकीः¹ (vaikalpikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैकल्पिक
singular dual plural
nominative वैकल्पिकम् (vaikalpikam) वैकल्पिके (vaikalpike) वैकल्पिकानि (vaikalpikāni)
वैकल्पिका¹ (vaikalpikā¹)
accusative वैकल्पिकम् (vaikalpikam) वैकल्पिके (vaikalpike) वैकल्पिकानि (vaikalpikāni)
वैकल्पिका¹ (vaikalpikā¹)
instrumental वैकल्पिकेन (vaikalpikena) वैकल्पिकाभ्याम् (vaikalpikābhyām) वैकल्पिकैः (vaikalpikaiḥ)
वैकल्पिकेभिः¹ (vaikalpikebhiḥ¹)
dative वैकल्पिकाय (vaikalpikāya) वैकल्पिकाभ्याम् (vaikalpikābhyām) वैकल्पिकेभ्यः (vaikalpikebhyaḥ)
ablative वैकल्पिकात् (vaikalpikāt) वैकल्पिकाभ्याम् (vaikalpikābhyām) वैकल्पिकेभ्यः (vaikalpikebhyaḥ)
genitive वैकल्पिकस्य (vaikalpikasya) वैकल्पिकयोः (vaikalpikayoḥ) वैकल्पिकानाम् (vaikalpikānām)
locative वैकल्पिके (vaikalpike) वैकल्पिकयोः (vaikalpikayoḥ) वैकल्पिकेषु (vaikalpikeṣu)
vocative वैकल्पिक (vaikalpika) वैकल्पिके (vaikalpike) वैकल्पिकानि (vaikalpikāni)
वैकल्पिका¹ (vaikalpikā¹)
  • ¹Vedic

Derived terms

Descendants

  • Hindi: वैकल्पिक (vaikalpik) (learned)

Further reading