वैकल्पिकता

Hindi

Etymology

Learned borrowing from Sanskrit वैकल्पिकता (vaikalpikatā). By surface analysis, वैकल्पिक (vaikalpik) +‎ -ता (-tā).

Pronunciation

  • (Delhi) IPA(key): /ʋɛː.kəl.pɪk.t̪ɑː/, [ʋɛː.kɐl.pɪk.t̪äː]

Noun

वैकल्पिकता • (vaikalpiktāf (formal)

  1. optionality

Declension

Declension of वैकल्पिकता (fem ā-stem)
singular plural
direct वैकल्पिकता
vaikalpiktā
वैकल्पिकताएँ
vaikalpiktāẽ
oblique वैकल्पिकता
vaikalpiktā
वैकल्पिकताओं
vaikalpiktāõ
vocative वैकल्पिकता
vaikalpiktā
वैकल्पिकताओ
vaikalpiktāo

Sanskrit

Alternative scripts

Etymology

From वैकल्पिक (vaikalpika) +‎ -ता (-tā).

Pronunciation

Noun

वैकल्पिकता • (vaikalpikatā) stemf

  1. optionality
    Synonym: वैकल्पिकत्व (vaikalpikatva)

Declension

Feminine ā-stem declension of वैकल्पिकता
singular dual plural
nominative वैकल्पिकता (vaikalpikatā) वैकल्पिकते (vaikalpikate) वैकल्पिकताः (vaikalpikatāḥ)
accusative वैकल्पिकताम् (vaikalpikatām) वैकल्पिकते (vaikalpikate) वैकल्पिकताः (vaikalpikatāḥ)
instrumental वैकल्पिकतया (vaikalpikatayā)
वैकल्पिकता¹ (vaikalpikatā¹)
वैकल्पिकताभ्याम् (vaikalpikatābhyām) वैकल्पिकताभिः (vaikalpikatābhiḥ)
dative वैकल्पिकतायै (vaikalpikatāyai) वैकल्पिकताभ्याम् (vaikalpikatābhyām) वैकल्पिकताभ्यः (vaikalpikatābhyaḥ)
ablative वैकल्पिकतायाः (vaikalpikatāyāḥ)
वैकल्पिकतायै² (vaikalpikatāyai²)
वैकल्पिकताभ्याम् (vaikalpikatābhyām) वैकल्पिकताभ्यः (vaikalpikatābhyaḥ)
genitive वैकल्पिकतायाः (vaikalpikatāyāḥ)
वैकल्पिकतायै² (vaikalpikatāyai²)
वैकल्पिकतयोः (vaikalpikatayoḥ) वैकल्पिकतानाम् (vaikalpikatānām)
locative वैकल्पिकतायाम् (vaikalpikatāyām) वैकल्पिकतयोः (vaikalpikatayoḥ) वैकल्पिकतासु (vaikalpikatāsu)
vocative वैकल्पिकते (vaikalpikate) वैकल्पिकते (vaikalpikate) वैकल्पिकताः (vaikalpikatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Hindi: वैकल्पिकता (vaikalpiktā) (learned)

Further reading