सत्त्व

Sanskrit

Alternative forms

Etymology

From सत् (sat, being, living, enduring) +‎ -त्व (-tva).

Pronunciation

Noun

सत्त्व • (sattvá) stemn

  1. essence
  2. goodness
  3. spirit
  4. existence
  5. being, entity, creature
  6. reality

Declension

Neuter a-stem declension of सत्त्व
singular dual plural
nominative सत्त्वम् (sattvam) सत्त्वे (sattve) सत्त्वानि (sattvāni)
accusative सत्त्वम् (sattvam) सत्त्वे (sattve) सत्त्वानि (sattvāni)
instrumental सत्त्वेन (sattvena) सत्त्वाभ्याम् (sattvābhyām) सत्त्वैः (sattvaiḥ)
dative सत्त्वाय (sattvāya) सत्त्वाभ्याम् (sattvābhyām) सत्त्वेभ्यः (sattvebhyaḥ)
ablative सत्त्वात् (sattvāt) सत्त्वाभ्याम् (sattvābhyām) सत्त्वेभ्यः (sattvebhyaḥ)
genitive सत्त्वस्य (sattvasya) सत्त्वयोः (sattvayoḥ) सत्त्वानाम् (sattvānām)
locative सत्त्वे (sattve) सत्त्वयोः (sattvayoḥ) सत्त्वेषु (sattveṣu)
vocative सत्त्व (sattva) सत्त्वे (sattve) सत्त्वानि (sattvāni)

Derived terms

Descendants

References