अस्तित्व

Hindi

Etymology

Borrowed from Sanskrit अस्तित्व (astitva).

Pronunciation

  • (Delhi) IPA(key): /əs.t̪ɪt̪.ʋᵊ/, [ɐs.t̪ɪt̪.wᵊ]

Noun

अस्तित्व • (astitvam

  1. existence, being
    Synonym: भाव (bhāv)

Declension

Declension of अस्तित्व (masc cons-stem)
singular plural
direct अस्तित्व
astitva
अस्तित्व
astitva
oblique अस्तित्व
astitva
अस्तित्वों
astitvõ
vocative अस्तित्व
astitva
अस्तित्वो
astitvo

Sanskrit

Alternative scripts

Etymology

Compound of अस्ति (ásti, to be) +‎ -त्व (-tva, forms abstract nouns).

Pronunciation

Noun

अस्तित्व • (ástitva) stemn

  1. existence, reality

Declension

Neuter a-stem declension of अस्तित्व
singular dual plural
nominative अस्तित्वम् (ástitvam) अस्तित्वे (ástitve) अस्तित्वानि (ástitvāni)
अस्तित्वा¹ (ástitvā¹)
accusative अस्तित्वम् (ástitvam) अस्तित्वे (ástitve) अस्तित्वानि (ástitvāni)
अस्तित्वा¹ (ástitvā¹)
instrumental अस्तित्वेन (ástitvena) अस्तित्वाभ्याम् (ástitvābhyām) अस्तित्वैः (ástitvaiḥ)
अस्तित्वेभिः¹ (ástitvebhiḥ¹)
dative अस्तित्वाय (ástitvāya) अस्तित्वाभ्याम् (ástitvābhyām) अस्तित्वेभ्यः (ástitvebhyaḥ)
ablative अस्तित्वात् (ástitvāt) अस्तित्वाभ्याम् (ástitvābhyām) अस्तित्वेभ्यः (ástitvebhyaḥ)
genitive अस्तित्वस्य (ástitvasya) अस्तित्वयोः (ástitvayoḥ) अस्तित्वानाम् (ástitvānām)
locative अस्तित्वे (ástitve) अस्तित्वयोः (ástitvayoḥ) अस्तित्वेषु (ástitveṣu)
vocative अस्तित्व (ástitva) अस्तित्वे (ástitve) अस्तित्वानि (ástitvāni)
अस्तित्वा¹ (ástitvā¹)
  • ¹Vedic