कपित्थ

Sanskrit

Alternative forms

Etymology

Uncertain. Possibly a compound of कपि (kapi, monkey) +‎ -त्थ (-ttha), by folk etymology "a place where monkeys dwell".[1] The substrate suffix -त्थ (-ttha, wood) is also found in अश्वत्थ (aśvattha, Ficus religiosa or Thespesia populnea), डित्थ (ḍittha, wooden elephant) and डवित्थ (ḍavittha, wooden antelope).

Pronunciation

Noun

कपित्थ • (kapittha) stemm

  1. wood apple, elephant apple (Limonia acidissima syn. Feronia elephantum)
    Synonym: भूकपित्थ (bhūkapittha)

Declension

Masculine a-stem declension of कपित्थ
singular dual plural
nominative कपित्थः (kapitthaḥ) कपित्थौ (kapitthau) कपित्थाः (kapitthāḥ)
accusative कपित्थम् (kapittham) कपित्थौ (kapitthau) कपित्थान् (kapitthān)
instrumental कपित्थेन (kapitthena) कपित्थाभ्याम् (kapitthābhyām) कपित्थैः (kapitthaiḥ)
dative कपित्थाय (kapitthāya) कपित्थाभ्याम् (kapitthābhyām) कपित्थेभ्यः (kapitthebhyaḥ)
ablative कपित्थात् (kapitthāt) कपित्थाभ्याम् (kapitthābhyām) कपित्थेभ्यः (kapitthebhyaḥ)
genitive कपित्थस्य (kapitthasya) कपित्थयोः (kapitthayoḥ) कपित्थानाम् (kapitthānām)
locative कपित्थे (kapitthe) कपित्थयोः (kapitthayoḥ) कपित्थेषु (kapittheṣu)
vocative कपित्थ (kapittha) कपित्थौ (kapitthau) कपित्थाः (kapitthāḥ)

Descendants

References

  1. ^ Dymock, William, Warden, Charles James Hislop, Hooper, David (1890) Pharmacographia Indica: A History of the Principal Drugs of Vegetable Origin, Met with in British India[1], volume 1, London: Kegan Paul, Trench, Trübner & Company, page 282