कफल

Sanskrit

Alternative scripts

Etymology

From कफ (kapha, phlegm) +‎ -ल (-la).

Pronunciation

Adjective

कफल • (kaphala) stem

  1. phlegmatic
    • c. 600 BCE – 600 CE, Suśruta, Suśruta Saṃhitā 46.292:
      वेणोः करीराः कफला मधुरा रसपाकतः ।
      विदाहिनो वातकराः सकषाया विरूक्षणाः ॥
      veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ.
      vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ.
      Bamboo shoots are phlegmatic, sweet both in taste and digestion, causing heartburn and flatulence, astringent and dryness-causing.

Declension

Masculine a-stem declension of कफल
singular dual plural
nominative कफलः (kaphalaḥ) कफलौ (kaphalau)
कफला¹ (kaphalā¹)
कफलाः (kaphalāḥ)
कफलासः¹ (kaphalāsaḥ¹)
accusative कफलम् (kaphalam) कफलौ (kaphalau)
कफला¹ (kaphalā¹)
कफलान् (kaphalān)
instrumental कफलेन (kaphalena) कफलाभ्याम् (kaphalābhyām) कफलैः (kaphalaiḥ)
कफलेभिः¹ (kaphalebhiḥ¹)
dative कफलाय (kaphalāya) कफलाभ्याम् (kaphalābhyām) कफलेभ्यः (kaphalebhyaḥ)
ablative कफलात् (kaphalāt) कफलाभ्याम् (kaphalābhyām) कफलेभ्यः (kaphalebhyaḥ)
genitive कफलस्य (kaphalasya) कफलयोः (kaphalayoḥ) कफलानाम् (kaphalānām)
locative कफले (kaphale) कफलयोः (kaphalayoḥ) कफलेषु (kaphaleṣu)
vocative कफल (kaphala) कफलौ (kaphalau)
कफला¹ (kaphalā¹)
कफलाः (kaphalāḥ)
कफलासः¹ (kaphalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कफला
singular dual plural
nominative कफला (kaphalā) कफले (kaphale) कफलाः (kaphalāḥ)
accusative कफलाम् (kaphalām) कफले (kaphale) कफलाः (kaphalāḥ)
instrumental कफलया (kaphalayā)
कफला¹ (kaphalā¹)
कफलाभ्याम् (kaphalābhyām) कफलाभिः (kaphalābhiḥ)
dative कफलायै (kaphalāyai) कफलाभ्याम् (kaphalābhyām) कफलाभ्यः (kaphalābhyaḥ)
ablative कफलायाः (kaphalāyāḥ)
कफलायै² (kaphalāyai²)
कफलाभ्याम् (kaphalābhyām) कफलाभ्यः (kaphalābhyaḥ)
genitive कफलायाः (kaphalāyāḥ)
कफलायै² (kaphalāyai²)
कफलयोः (kaphalayoḥ) कफलानाम् (kaphalānām)
locative कफलायाम् (kaphalāyām) कफलयोः (kaphalayoḥ) कफलासु (kaphalāsu)
vocative कफले (kaphale) कफले (kaphale) कफलाः (kaphalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कफल
singular dual plural
nominative कफलम् (kaphalam) कफले (kaphale) कफलानि (kaphalāni)
कफला¹ (kaphalā¹)
accusative कफलम् (kaphalam) कफले (kaphale) कफलानि (kaphalāni)
कफला¹ (kaphalā¹)
instrumental कफलेन (kaphalena) कफलाभ्याम् (kaphalābhyām) कफलैः (kaphalaiḥ)
कफलेभिः¹ (kaphalebhiḥ¹)
dative कफलाय (kaphalāya) कफलाभ्याम् (kaphalābhyām) कफलेभ्यः (kaphalebhyaḥ)
ablative कफलात् (kaphalāt) कफलाभ्याम् (kaphalābhyām) कफलेभ्यः (kaphalebhyaḥ)
genitive कफलस्य (kaphalasya) कफलयोः (kaphalayoḥ) कफलानाम् (kaphalānām)
locative कफले (kaphale) कफलयोः (kaphalayoḥ) कफलेषु (kaphaleṣu)
vocative कफल (kaphala) कफले (kaphale) कफलानि (kaphalāni)
कफला¹ (kaphalā¹)
  • ¹Vedic

References