कम्पन

Hindi

Pronunciation

  • (Delhi) IPA(key): /kəm.pən/, [kɐ̃m.pɐ̃n]

Noun

कम्पन • (kampanm (Urdu spelling کمپن)

  1. alternative form of कंपन (kampan)

Declension

Declension of कम्पन (masc cons-stem)
singular plural
direct कम्पन
kampan
कम्पन
kampan
oblique कम्पन
kampan
कम्पनों
kampanõ
vocative कम्पन
kampan
कम्पनो
kampano

Sanskrit

Alternative scripts

Etymology

Derived from the root कम्प् (kamp) +‎ -अन (-ana).

Pronunciation

Adjective

कम्पन • (kampana) stem

  1. trembling, shaken, unsteady
  2. causing to tremble, shaking

Declension

Masculine a-stem declension of कम्पन
singular dual plural
nominative कम्पनः (kampanaḥ) कम्पनौ (kampanau)
कम्पना¹ (kampanā¹)
कम्पनाः (kampanāḥ)
कम्पनासः¹ (kampanāsaḥ¹)
accusative कम्पनम् (kampanam) कम्पनौ (kampanau)
कम्पना¹ (kampanā¹)
कम्पनान् (kampanān)
instrumental कम्पनेन (kampanena) कम्पनाभ्याम् (kampanābhyām) कम्पनैः (kampanaiḥ)
कम्पनेभिः¹ (kampanebhiḥ¹)
dative कम्पनाय (kampanāya) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
ablative कम्पनात् (kampanāt) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
genitive कम्पनस्य (kampanasya) कम्पनयोः (kampanayoḥ) कम्पनानाम् (kampanānām)
locative कम्पने (kampane) कम्पनयोः (kampanayoḥ) कम्पनेषु (kampaneṣu)
vocative कम्पन (kampana) कम्पनौ (kampanau)
कम्पना¹ (kampanā¹)
कम्पनाः (kampanāḥ)
कम्पनासः¹ (kampanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कम्पना
singular dual plural
nominative कम्पना (kampanā) कम्पने (kampane) कम्पनाः (kampanāḥ)
accusative कम्पनाम् (kampanām) कम्पने (kampane) कम्पनाः (kampanāḥ)
instrumental कम्पनया (kampanayā)
कम्पना¹ (kampanā¹)
कम्पनाभ्याम् (kampanābhyām) कम्पनाभिः (kampanābhiḥ)
dative कम्पनायै (kampanāyai) कम्पनाभ्याम् (kampanābhyām) कम्पनाभ्यः (kampanābhyaḥ)
ablative कम्पनायाः (kampanāyāḥ)
कम्पनायै² (kampanāyai²)
कम्पनाभ्याम् (kampanābhyām) कम्पनाभ्यः (kampanābhyaḥ)
genitive कम्पनायाः (kampanāyāḥ)
कम्पनायै² (kampanāyai²)
कम्पनयोः (kampanayoḥ) कम्पनानाम् (kampanānām)
locative कम्पनायाम् (kampanāyām) कम्पनयोः (kampanayoḥ) कम्पनासु (kampanāsu)
vocative कम्पने (kampane) कम्पने (kampane) कम्पनाः (kampanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कम्पन
singular dual plural
nominative कम्पनम् (kampanam) कम्पने (kampane) कम्पनानि (kampanāni)
कम्पना¹ (kampanā¹)
accusative कम्पनम् (kampanam) कम्पने (kampane) कम्पनानि (kampanāni)
कम्पना¹ (kampanā¹)
instrumental कम्पनेन (kampanena) कम्पनाभ्याम् (kampanābhyām) कम्पनैः (kampanaiḥ)
कम्पनेभिः¹ (kampanebhiḥ¹)
dative कम्पनाय (kampanāya) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
ablative कम्पनात् (kampanāt) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
genitive कम्पनस्य (kampanasya) कम्पनयोः (kampanayoḥ) कम्पनानाम् (kampanānām)
locative कम्पने (kampane) कम्पनयोः (kampanayoḥ) कम्पनेषु (kampaneṣu)
vocative कम्पन (kampana) कम्पने (kampane) कम्पनानि (kampanāni)
कम्पना¹ (kampanā¹)
  • ¹Vedic

Noun

कम्पन • (kampana) stemm

  1. a kind of weapon
  2. a kind of fever
  3. the cool or dewy season (from about the middle of January to that of March)

Declension

Masculine a-stem declension of कम्पन
singular dual plural
nominative कम्पनः (kampanaḥ) कम्पनौ (kampanau)
कम्पना¹ (kampanā¹)
कम्पनाः (kampanāḥ)
कम्पनासः¹ (kampanāsaḥ¹)
accusative कम्पनम् (kampanam) कम्पनौ (kampanau)
कम्पना¹ (kampanā¹)
कम्पनान् (kampanān)
instrumental कम्पनेन (kampanena) कम्पनाभ्याम् (kampanābhyām) कम्पनैः (kampanaiḥ)
कम्पनेभिः¹ (kampanebhiḥ¹)
dative कम्पनाय (kampanāya) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
ablative कम्पनात् (kampanāt) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
genitive कम्पनस्य (kampanasya) कम्पनयोः (kampanayoḥ) कम्पनानाम् (kampanānām)
locative कम्पने (kampane) कम्पनयोः (kampanayoḥ) कम्पनेषु (kampaneṣu)
vocative कम्पन (kampana) कम्पनौ (kampanau)
कम्पना¹ (kampanā¹)
कम्पनाः (kampanāḥ)
कम्पनासः¹ (kampanāsaḥ¹)
  • ¹Vedic

Noun

कम्पन • (kampana) stemn

  1. trembling motion, quivering, shaking
  2. an earthquake
  3. quivering or thrilling pronunciation
  4. the act of shaking, swinging

Declension

Neuter a-stem declension of कम्पन
singular dual plural
nominative कम्पनम् (kampanam) कम्पने (kampane) कम्पनानि (kampanāni)
कम्पना¹ (kampanā¹)
accusative कम्पनम् (kampanam) कम्पने (kampane) कम्पनानि (kampanāni)
कम्पना¹ (kampanā¹)
instrumental कम्पनेन (kampanena) कम्पनाभ्याम् (kampanābhyām) कम्पनैः (kampanaiḥ)
कम्पनेभिः¹ (kampanebhiḥ¹)
dative कम्पनाय (kampanāya) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
ablative कम्पनात् (kampanāt) कम्पनाभ्याम् (kampanābhyām) कम्पनेभ्यः (kampanebhyaḥ)
genitive कम्पनस्य (kampanasya) कम्पनयोः (kampanayoḥ) कम्पनानाम् (kampanānām)
locative कम्पने (kampane) कम्पनयोः (kampanayoḥ) कम्पनेषु (kampaneṣu)
vocative कम्पन (kampana) कम्पने (kampane) कम्पनानि (kampanāni)
कम्पना¹ (kampanā¹)
  • ¹Vedic

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਕੰਬਣੀ (kambaṇī)
  • → Hindustani:
    Hindi: कंपन (kampan)
    Urdu: کمپن (kampan)

References