करिमुक्ता

Sanskrit

Alternative scripts

Etymology

From करिन् (karin) +‎ मुक्ता (muktā).

Pronunciation

Noun

करिमुक्ता • (karimuktā) stemf

  1. a pearl

Declension

Feminine ā-stem declension of करिमुक्ता
singular dual plural
nominative करिमुक्ता (karimuktā) करिमुक्ते (karimukte) करिमुक्ताः (karimuktāḥ)
accusative करिमुक्ताम् (karimuktām) करिमुक्ते (karimukte) करिमुक्ताः (karimuktāḥ)
instrumental करिमुक्तया (karimuktayā)
करिमुक्ता¹ (karimuktā¹)
करिमुक्ताभ्याम् (karimuktābhyām) करिमुक्ताभिः (karimuktābhiḥ)
dative करिमुक्तायै (karimuktāyai) करिमुक्ताभ्याम् (karimuktābhyām) करिमुक्ताभ्यः (karimuktābhyaḥ)
ablative करिमुक्तायाः (karimuktāyāḥ)
करिमुक्तायै² (karimuktāyai²)
करिमुक्ताभ्याम् (karimuktābhyām) करिमुक्ताभ्यः (karimuktābhyaḥ)
genitive करिमुक्तायाः (karimuktāyāḥ)
करिमुक्तायै² (karimuktāyai²)
करिमुक्तयोः (karimuktayoḥ) करिमुक्तानाम् (karimuktānām)
locative करिमुक्तायाम् (karimuktāyām) करिमुक्तयोः (karimuktayoḥ) करिमुक्तासु (karimuktāsu)
vocative करिमुक्ते (karimukte) करिमुक्ते (karimukte) करिमुक्ताः (karimuktāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References