कर्णपत्त्रक

Sanskrit

Etymology

कर्ण (karṇa) + पत्त्र (pattra) + -क (-ka)

Pronunciation

  • (Vedic) IPA(key): /kɐɾ.ɳɐ.pɐt.tɾɐ.kɐ/, [kɐɾ.ɳɐ.pɐt̚.tɾɐ.kɐ]
  • (Classical Sanskrit) IPA(key): /kɐɾ.ɳɐ.pɐt̪.t̪ɾɐ.kɐ/, [kɐɾ.ɳɐ.pɐt̪̚.t̪ɾɐ.kɐ]
  • Hyphenation: कर्‧ण‧पत्‧त्र‧क

Noun

कर्णपत्त्रक • (karṇapattraka) stemm

  1. lobe of the ear

Declension

Masculine a-stem declension of कर्णपत्त्रक
singular dual plural
nominative कर्णपत्त्रकः (karṇapattrakaḥ) कर्णपत्त्रकौ (karṇapattrakau)
कर्णपत्त्रका¹ (karṇapattrakā¹)
कर्णपत्त्रकाः (karṇapattrakāḥ)
कर्णपत्त्रकासः¹ (karṇapattrakāsaḥ¹)
accusative कर्णपत्त्रकम् (karṇapattrakam) कर्णपत्त्रकौ (karṇapattrakau)
कर्णपत्त्रका¹ (karṇapattrakā¹)
कर्णपत्त्रकान् (karṇapattrakān)
instrumental कर्णपत्त्रकेण (karṇapattrakeṇa) कर्णपत्त्रकाभ्याम् (karṇapattrakābhyām) कर्णपत्त्रकैः (karṇapattrakaiḥ)
कर्णपत्त्रकेभिः¹ (karṇapattrakebhiḥ¹)
dative कर्णपत्त्रकाय (karṇapattrakāya) कर्णपत्त्रकाभ्याम् (karṇapattrakābhyām) कर्णपत्त्रकेभ्यः (karṇapattrakebhyaḥ)
ablative कर्णपत्त्रकात् (karṇapattrakāt) कर्णपत्त्रकाभ्याम् (karṇapattrakābhyām) कर्णपत्त्रकेभ्यः (karṇapattrakebhyaḥ)
genitive कर्णपत्त्रकस्य (karṇapattrakasya) कर्णपत्त्रकयोः (karṇapattrakayoḥ) कर्णपत्त्रकाणाम् (karṇapattrakāṇām)
locative कर्णपत्त्रके (karṇapattrake) कर्णपत्त्रकयोः (karṇapattrakayoḥ) कर्णपत्त्रकेषु (karṇapattrakeṣu)
vocative कर्णपत्त्रक (karṇapattraka) कर्णपत्त्रकौ (karṇapattrakau)
कर्णपत्त्रका¹ (karṇapattrakā¹)
कर्णपत्त्रकाः (karṇapattrakāḥ)
कर्णपत्त्रकासः¹ (karṇapattrakāsaḥ¹)
  • ¹Vedic

Descendants

  • Central:
    • Hindustani:, kanautī, kanauṭī
      • Hindi: कनौती, कनौटी
      • Urdu: کَنَوتِی (kanautī), کَنَوٹِی (kanauṭī)
  • Dardic:
    • Gawar-Bati: کمتک (kumtak)
    • Proto-Nuristani:
      • Ashkun: karmuṭä
      • Kamkata-viri: karmútə
  • Northwestern:
    • Punjabi: kanautare, kanotare, kanātare, kanautiā̃
      Gurmukhi script: ਕਨੌਤਰੇ, ਕਨੋਤਰੇ, ਕਨਾਤਰੇ, ਕਨੌਤਿਆਂ
      Shahmukhi script: کَنَوتَرے, کَنوتَرے, کَنَاتَرے, کَنَوتِءَاں
  • Pali: kaṇṇapatta
  • Southern:
    • Dhivehi: ކަންފަތް (kan̊fat̊)
    • Sinhalese: කන්පොතු (kanpotu), කන්පොත්ත (kanpotta)

References