पत्त्र

Sanskrit

Alternative forms

Alternative scripts

Etymology

    From the root पत् (pat, to fly, soar, fall down) +‎ -त्र (-tra).[1]

    Pronunciation

    Noun

    पत्त्र • (páttra) stemn

    1. leaf of a particular fragrant plant, or a particular plant with fragrant leaves
    2. leaf of a manuscript, leaf for writing on
    3. paper, or leaf of paper
    4. page of a book
    5. letter
    6. document
    7. the wing of a bird, pinion, feather
    8. blade of a sword or knife

    Declension

    Neuter a-stem declension of पत्त्र
    singular dual plural
    nominative पत्त्रम् (páttram) पत्त्रे (páttre) पत्त्राणि (páttrāṇi)
    पत्त्रा¹ (páttrā¹)
    accusative पत्त्रम् (páttram) पत्त्रे (páttre) पत्त्राणि (páttrāṇi)
    पत्त्रा¹ (páttrā¹)
    instrumental पत्त्रेण (páttreṇa) पत्त्राभ्याम् (páttrābhyām) पत्त्रैः (páttraiḥ)
    पत्त्रेभिः¹ (páttrebhiḥ¹)
    dative पत्त्राय (páttrāya) पत्त्राभ्याम् (páttrābhyām) पत्त्रेभ्यः (páttrebhyaḥ)
    ablative पत्त्रात् (páttrāt) पत्त्राभ्याम् (páttrābhyām) पत्त्रेभ्यः (páttrebhyaḥ)
    genitive पत्त्रस्य (páttrasya) पत्त्रयोः (páttrayoḥ) पत्त्राणाम् (páttrāṇām)
    locative पत्त्रे (páttre) पत्त्रयोः (páttrayoḥ) पत्त्रेषु (páttreṣu)
    vocative पत्त्र (páttra) पत्त्रे (páttre) पत्त्राणि (páttrāṇi)
    पत्त्रा¹ (páttrā¹)
    • ¹Vedic

    Derived terms

    Descendants

    Borrowed terms

    References

    1. ^ Pokorny, Julius (1959) “825-826”, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 3, Bern, München: Francke Verlag, pages 825-826