पत्त्रिका

Sanskrit

Alternative scripts

Etymology

Feminine form of पत्त्रक (pattraka).

Pronunciation

Noun

पत्त्रिका • (pattrikā) stemf

  1. a leaf (for writing upon), a letter, document, etc.
  2. a kind of earring

Declension

Feminine ā-stem declension of पत्त्रिका
singular dual plural
nominative पत्त्रिका (pattrikā) पत्त्रिके (pattrike) पत्त्रिकाः (pattrikāḥ)
accusative पत्त्रिकाम् (pattrikām) पत्त्रिके (pattrike) पत्त्रिकाः (pattrikāḥ)
instrumental पत्त्रिकया (pattrikayā)
पत्त्रिका¹ (pattrikā¹)
पत्त्रिकाभ्याम् (pattrikābhyām) पत्त्रिकाभिः (pattrikābhiḥ)
dative पत्त्रिकायै (pattrikāyai) पत्त्रिकाभ्याम् (pattrikābhyām) पत्त्रिकाभ्यः (pattrikābhyaḥ)
ablative पत्त्रिकायाः (pattrikāyāḥ)
पत्त्रिकायै² (pattrikāyai²)
पत्त्रिकाभ्याम् (pattrikābhyām) पत्त्रिकाभ्यः (pattrikābhyaḥ)
genitive पत्त्रिकायाः (pattrikāyāḥ)
पत्त्रिकायै² (pattrikāyai²)
पत्त्रिकयोः (pattrikayoḥ) पत्त्रिकाणाम् (pattrikāṇām)
locative पत्त्रिकायाम् (pattrikāyām) पत्त्रिकयोः (pattrikayoḥ) पत्त्रिकासु (pattrikāsu)
vocative पत्त्रिके (pattrike) पत्त्रिके (pattrike) पत्त्रिकाः (pattrikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References