पत्त्रक

Sanskrit

Alternative scripts

Etymology

पत्त्र (pattra) +‎ -क (-ka).

Pronunciation

Noun

पत्त्रक • (pattraka) stemm

  1. a leaf

Declension

Masculine a-stem declension of पत्त्रक
singular dual plural
nominative पत्त्रकः (pattrakaḥ) पत्त्रकौ (pattrakau)
पत्त्रका¹ (pattrakā¹)
पत्त्रकाः (pattrakāḥ)
पत्त्रकासः¹ (pattrakāsaḥ¹)
accusative पत्त्रकम् (pattrakam) पत्त्रकौ (pattrakau)
पत्त्रका¹ (pattrakā¹)
पत्त्रकान् (pattrakān)
instrumental पत्त्रकेण (pattrakeṇa) पत्त्रकाभ्याम् (pattrakābhyām) पत्त्रकैः (pattrakaiḥ)
पत्त्रकेभिः¹ (pattrakebhiḥ¹)
dative पत्त्रकाय (pattrakāya) पत्त्रकाभ्याम् (pattrakābhyām) पत्त्रकेभ्यः (pattrakebhyaḥ)
ablative पत्त्रकात् (pattrakāt) पत्त्रकाभ्याम् (pattrakābhyām) पत्त्रकेभ्यः (pattrakebhyaḥ)
genitive पत्त्रकस्य (pattrakasya) पत्त्रकयोः (pattrakayoḥ) पत्त्रकाणाम् (pattrakāṇām)
locative पत्त्रके (pattrake) पत्त्रकयोः (pattrakayoḥ) पत्त्रकेषु (pattrakeṣu)
vocative पत्त्रक (pattraka) पत्त्रकौ (pattrakau)
पत्त्रका¹ (pattrakā¹)
पत्त्रकाः (pattrakāḥ)
पत्त्रकासः¹ (pattrakāsaḥ¹)
  • ¹Vedic

References